SearchBrowseAboutContactDonate
Page Preview
Page 705
Loading...
Download File
Download File
Page Text
________________ शाताधर्मकथाङ्गसूत्रे 'जाव' शब्दग्राह्याः पाठाः सुविभत्त-चित्तमंसू मंसल-संठिय-यसत्थ-सद्दल-विउलहणूए चउरंगुल-सुप्पमाण-कंबुवर-सरिसम्गीवे वरमहिस-वराह-सीह-सहल-उसभ-नाग-वर-पडिपण्ण-विउलक्खंधे जुगसन्निभ-पीणरइय-पीवरपउढ सुसंठिय-सुसिलिह-विसिवण-थिर सुबद्धसंधि पुरवर-फलिह-वट्टियभूर भुअईसर-विउलभोग-आदाण-पलिह-उच्छूढ-दीहबाहू रत्ततलोवइय-मउभ-मंसल-सुजाय-लक्खण-सत्थ-अच्छिद्दजालपागी पीवर-कोमल-वरंगुली आयंब-तंब-तलिग-सुइ-रुइलणिद्धणक्खे चंदवाणिलेहे सूरपाणिलेहे संखपाणिलेहे चकराणिलेहे दिस,सोत्थिाणिलेहे चंद-सूर-संख-चक-दिसासोत्थिअपाणिळे हे कगग-सिलातलुजल-पसाथ-समतल-उपचिय-विच्छिण्ण-पिहुलवच्छे सिविच्छंकिय-वच्छे अकरंडुभ-कगगल्यय-निम्मल-सुजाय-निस्वय-देहधारी अहसहस्स-पडिपुण्ण-वरपुरिस-लक्खगधरे सण्णयपासे संगपासे सुंदरपासे सुजायपासे मियनाइअ-पीणरइअपासे उजु अ-समसंहियजवतणु-कसिगणिद्ध-आइज-लडह-रमणिज-रोमराई झस-विहग-सुजायपीणकुच्छी झसोदरे सुइकरणे पउमवि भडगाभे गंगावत्तक-पयाहिणवत्त-तरंग-भंगुर-रविकिरण-तरुण-बोहियअकोसायंत-पउम-गंभीर-वियडगामे साहय-सोणंद-मुसल-दप्पग-णिकरिय-वरकणग-च्छरु-सरिसवरवइर-वलिअमज्झे पमुइय-वरतुरग-सीह-वर-वट्टियकडी वरतुरग-सुजाय-सुगुज्झदेसे आहण्णहउ व्व णिरुवलेवे वरवारग-तुल्ल-विका-विलसियगई गयसस ग-सुनाय पन्निभोरु समुगणिमगगूहजाणू एणी-कुरुविंदावत्त वागुपुधजचे संठियसुसिलिट्ठगूढगुप्फे सुप्पइडिय-कुम्म-चारुचलणे अणुपुन्व-सुसंहयंगुलीए उण्णय-तणु-तंब-णिदणक्खे रत्तुपल-पत्त-मउअ-सुकुमाल-कोमलतले अट्ठसहस्स-वरपुरिस-लक्खणधरे नग-नगर-मगर सागर-चक्क वरंक-मंगलंकियचलणे विसिहरूवे हुयवह-निद्धम-जलिय-तडितडिय-तरुण-रविकिरण-सरिस-तेए अणासवे अममे अकिंचणे छिन्नसोए निरुवलेवे वगय-पेमराग-दोस-नोहे निगंथस्स पवयणस्स देसए सत्थनायगे पइट्ठावए समणापई समणग-विंद-परिअर च उत्तीस-बुद्ध-वय गातिसेसपत्ते पणतीस-सच्चवयणातिसेसपत्ते आगासगएणं चक्केणं आगासगरणं छत्तेगं आगासियाहिं चामराहिं आगासफलिआमएणं सपायवीढेणं सीहासणेणं धम्मज्झएग पुरओ पक ढजमाणेगं चउद्दसहिं सनणसाहस्सीहिं छत्तीसार अजि मासाहस्सीहिं सद्धि संपरिवुडे पुव्वाणुपुर्वि चरमाणे गामाणुग्गामं दूइजमाणे सुहसुहेग विहरमाणे चंपाए णयरीए बहिया उवगगरगाम उवागर चंपं नगरि पुण्णभदं बेइअं समोसरिउकामे" इति आगमोदयसमित्यादिमुद्रिते औरपातिकसूत्रे पाठः। इदमत्रावधेयम्-ईदृश अरि निर्दिष्टः पाठ औरपातिकसूत्रस्य हस्तलिखितादर्शेषु कुत्रापि नैवोपलभ्यते, किन्तु टीकानुसारेण कथमपि स्वमत्या संयोज्य यादृशः पाठ आगमोदयसमितिप्रकाशिते ग्रन्थे सम्पादकेन [तदनुसारेण अन्यैश्च स्वप्रकाशितेषु ग्रन्थेषु] मूले उपन्यस्तः तादृशः पाठोऽस्माभिरपि अत्र मूले उपन्यस्तः। यथा तु हस्तलिखितादर्शेषु अत्र पाठ उपलभ्यते तथा अस्माभिरचिरात् प्रकाशयिष्यमाणे औपपातिकसूत्रे पाठान्तर-टीकासम्मतपाठादिभिः सह मुद्रयिष्यते । पं०१२. जाव, दृश्यतां पृ०७२पं० १७-२१ । पं० १६. जाव, दृश्यतां पृ० १४ पं० ५-११ । पृ० ७४ पं० २. जाव, दृश्यतां पृ० १४ पं०५-११ । पं० १९, २०. जाव संपत्ताणं, जाव संपावि, दृश्यतामस्मिन्नेव परिशिष्टे पृ० ६ पं० ४, ६ आदिसम्बन्धि टिप्पनकम् । पृ० ७५ पं० २. जाव, दृश्यतां पृ० ७४ पं० २३-० ७५ पं० १। पं. ४. जाव, दृश्यतां तृतीयपरिशिष्टे एतत्स्थानसम्बन्धि टिप्पनकम् । पं० १७. जाव, दृश्यतां तृतीयपरिशिष्टे एतत्स्थानसम्बन्धि टिप्पनकम् । पृ० ७६ पं० ५. जाव, दृश्यतां पृ० ७१ पं०१०। पं० ६. जाव, दृश्यतां पृ० ७४ पं० १५ । पं० २०. जाव, दृश्यतां पृ० ५ पं० १०-१० ६ पं० ९, पृ० ६ पं० १ टि० २। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy