SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ १३९] अट्ठारसमं अज्झयणं 'सुंसुमा' पुता ! सुंसुमाए दारियाए अट्ठाए चिलायं तकरं सवतो समंता परिधाडेमाणा तण्हाए छुहाए ये अभिभूया समाणा इमीसे अंगामियाए अडवीए उदगस्स मग्गणगवेसणं करेमाणा णो चेवणं उदगं आसादेमो, तते णं उदगं अणासाएमाणा णो संचाएमो रायगिहं संपावित्तए, तं गं तुब्भे ममं देवाणुप्पिया! जीवियातो ववैरोवेह, मम मंसं च सोणियं च आहारेह, तेणं आहारेणं अवठ्ठद्धा समाणा ततो पच्छा इमं अंगामियं अडविं णित्थरिहिह, रायगिहं च संपाविहिह, मित्त-[णाइ]णियय[-सयण-संबंधि-परिजणेण सद्धिं] अभिसमार्गच्छिहिह, अत्थस्स य धम्मस्स य पुण्णस्स य आभागी भविस्सह। तते णं से जेट्टपुत्ते धणेणं सत्थवाहेणं एवं वुत्ते समाणे धणं सत्थवाहं एवं वदासी-तुम्भे गं तातो! अम्हं "पिया गुरुजणया देवयभूया ठवका १० पतिद्ववका संरक्खगों संगोवगा, तं कह णं अम्हे तातो! तुब्मे जीविताओ ववरोवेमो, तुभं णं मंसं च सोणियं च आहारेमो? तं तुन्भे गं तातो! ममं जीवियातो ववरोवेह, मंसं च सोणियं च आहारेह, अँगामियं अडविं णित्थरह, तं चेव सव्वं भणति जाव अंत्थस्स य धम्मस्स य पुण्णस्स य आभागी भविस्सह । तते "णं तं धणं सत्यवाहं दोच्चे पुत्ते एवं वयासी-मा णं तातो! १५ १. य नास्ति हे १,२, जे १ लो० ला१॥ २. आगा खं१ ला १ विना॥ ३. रोवेह २ मंसं च सोगियं च मासाहत्ता तमो पच्छा है। रोवेहि मंसं च सोगियं च भासाइत्तएतमो पच्छा जे १॥ १. अवस्थद्धा ला२ हे४। अवथद्धा ला३। भवट्ठद्दा खं१। अवठ्ठदा हे२॥ ५. भागा हे२ ख १ लों० से १ विना॥ ६. रिहह हे १ जे १। रह हे २। रेहि ला२॥ ७. बेहह हे १ जे१। विहह लों० जे २ ख १ ला३ हेमू० ४ हे३॥ ८. प्रतिषु पाठा:मित्तणिययभिसमा जे १। मित्तगियअनिसमा हे १, २, ३, ४, ला १, जे २ लों। मित्तणाणियमभिसमा ला२। मित्त गाई-लासं० ३]गियगमभिसमा लामू० ३१ मित्तणिययभिमा खं १ । दृश्यतां पृ० १०६ पं० १३ ।। ९. गछिहह हे १ जे१॥ १०. “पिया इत्यादौ पिता उपचारतो लोकेऽन्योऽपि रूढः। यदाह-जनेता चोपनेता च यश्च विद्यां प्रयच्छति। अन्नदाता भयत्राता पञ्चैते पितरः स्मृताः॥' इति जनकग्रहणम्, स्थापकाः गृहस्थध दारादिसंग्राहणात्, प्रतिष्ठापकाः राजादिसमक्षं स्वपदनिवेशनेन, संरक्षकाः नानाव्यसनेभ्यः, संगोपकाः यदृच्छाचारितायां संवारणात् "-अटी०॥ ११. देवयरूवा हे १॥ १२. 'गा वा संगो जे १॥ १३. कह गं भम्हे तातो जे २ लो. हे २, ३ ला१। कहं तामओ हे१जे १॥ १४. तुम्भं मंसं जे १॥ १५. भागा हे १ जे १ ला १ विना॥ १६. रेह हे १ जे१॥ १७. पुव्वं जे २ हे४॥ १८. भणेति हे२। भन्नति खं १। भनद ला२, ३। भण्णइ जे २ हे४॥ १९. प्रतिषु पाठा:जाव भस्थ ३ भाभागी हे १ जे १ विना। जाव अत्य ३ भागी लों। जाव पुण्णभागी हे १ जे १॥ २०. प्रतिषु पाठा:-गं त धगं हे १। गंधणं हे १ विना। गं से धणे जे १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy