SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ ३४१ १३८] अट्ठारसमं अज्झयणं 'सुंसुमा' जाव समुद्दरवमूयं करेमाणा सीहगुहातो चोरपल्लीतो पडिनिक्खमंति, २ ता जेणेव रायगिहे नगरे तेणेव उवागच्छंति, २ रायगिहस्स अदूरसामंते एगं महं गहणं अणुपविसंति, २ दिवसं खवेमाणा चिट्ठति । तते णं से चिलाए चोरसेणावती अडरत्तकालसमयंसि 'निसंतपडिनिसंतसि पंचहिं चोरसएहिं सद्धिं माइयगोमुहितेहिं फलएहिं जाव मूइयाहिं ऊरुघंटियाहिं ५ जेणेव रायगिहे पुरथिमिल्ले दुवारे तेणेव उवागच्छइ, २ उदगवत्थि परामुसति, २ ता चोक्खे परमसुइभूए आयते तालुग्घाडणिविजं आवाहेति, २ ता रायगिहस्स दुंवारकवाडे उदएणं अच्छोडेति, २ कवाडे विहाडेति, २ रायगिहं अणुपविसति, २त्ता महता २ सद्देणं उग्रोसेमाणे २ एवं वयासी-एवं खलु अहं देवाणुप्पिया! चिलाए णामं चोरसेगावती पंचहिं चोरसएहिं सद्धिं सीहगुहातो चोरपल्लीतो इहं हवमागते, धणस्स सत्थवाहस्स गिहं घाउकामे, तं जे" णं णवियाए माउयाए दुद्धं पाउकामे से णं निग्गच्छेउ ति कट्टु जेणेव धणस्स सत्यवाहस्स गिहे तेणेव उवागच्छइ, २ धणस्स गिहं विहाडेति। तते णं से धणे चिलाएणं चोरसेणावतिणा पंचहिं चोरसएहिं सद्धिं गिहं घातिजमाणं पासति, २ ता भीते तत्थे तसिए उन्विग्गे पंचहिं पुत्तेहिं सद्धिं एगंतं १५ अवकमति । तते णं से चिलाए चोरसेणावती धणस्स सत्थवाहस्स गिहं घाएति, २ ता सुबहुं धण-कणग जाव साँवतेनं सुसुमं च दारियं गेण्हति, २ ता रायगिहातो पडिणिक्खमति, २ ता जेणेव सीहगुहा तेणेव पहारेत्थ गेमणाए। १३९. तते णं से धणे सत्थवाहे जेणेव सए "गिहे तेणेव उवागच्छति, २ १. रायगिहस्स नास्ति हे १ जे १॥ २. खोवे हे १ जे १॥ ३. निसण्णपडिनिसगंसि जे१॥ ४. "मूहयाहि ति मूकीकृताभिः निःशन्दीकृताभिरित्यर्थः"-अटी०॥ ५. °गिहपुरथिमिल्ले हे १ जे१॥ ६. वच्छि हे १। “उदगवत्थिं ति जलभृतहतिम्, जलाधारचर्ममयभाअनमित्यर्थः"-अटी०॥ ७. भायंते ३ तालु' इति प्रतिषु पाठः॥ ८. दुवारे कवाडे गं उदएणं जे १॥ ९. कवाडं हे १ जे१ विना॥ १०. माणा जे १ खं१॥ ११. “जे गं नवियाए (नवियाते-लो०) इत्यादि, यो हि नविकाया अग्रेतनभवभाविन्या मातुर्दुग्धं पातुकामः स निर्गच्छतु यो मुमूर्षुरित्यर्थः" अटी०॥ १२. °च्छइ ति जे १॥ १३ विलाएणं सद्धिं चोर जे १ ॥१५. तत्थे ४ पंचहि इति प्रतिषु पाठः॥ १५. कमइ २ हे १॥ १६. धगं जाव हे १ जे १। धगकगगं जाव खं१ ला १॥ १७. सावतेयं हे २॥ जावशब्देन धणकणग-रयग-मगि-मोतिय-संख-सिलप्पवाल-रत्तरयणसंतसारसावतेनं इति पूर्णः पाठोऽत्र विवक्षितः, दृश्यतां पृ० ४० पं०१९॥ १८. पाहा हे २ खं१ लों०॥ १९. गमणे हे २॥ २०. गेहे ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy