SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ १३७] अट्ठारसमं अज्झयणं 'सुंसुमा ' तत्थ णं सीहगुहाए चोरपल्लीए विजए णाम चोरसेगावती परिवसति अहम्मिए जाव अधम्मकेऊ समुट्ठिए बहुणगरणिग्गयज से सूरे दढप्पहारी साहसिए सद्दवेही । से णं तत्थ सीहगुहाए चोरपल्लीए पंचन्हं चोरसयाणं आहेवच्चं जौव विहरति । १. नाम हे१ ला १ ॥ २. °सेणाद्दिवई हे १ जे १ ॥ ३. आह° हे १ जे १ । " अधम्मिि अधर्मेण चरतीत्यधार्मिकः, यावत्करणात् अधम्मिट्ठे अधर्मिष्टः, अतिशयेन निर्धर्मा निस्त्रिंशकर्मकारित्वात्; अधम्मक्खायी अधर्ममाख्यातुं शीलं यस्य स तथा अधम्माणुए अधर्मे कर्तव्ये अनुज्ञा अनुमोदनं यस्त्र असौ अधर्मानुज्ञः, भधर्मानुगो वा; अधम्मपलोई अधर्ममेव प्रलोकयितुं शीलं यस्य असो अधर्मं लोकी, अधम्मपलज्जणे अधर्मप्रायेषु कर्मसु प्रकर्षेण रज्यते इति अधर्मप्ररजनः, 'रलयोरैक्यम्' इतिकृत्वा रस्य स्थाने लकारः, अधम्मसीलसमुदायारे अधर्म एव शीलं स्वभावः समुदाचारः च यत्किञ्चनानुष्ठानं यस्य स तथा अधम्मेण चैव विति कप्पेमाणे विहरति, अब पापेन सावद्यानुष्ठानेनैव दहनाङ्कननिर्लाञ्छनादिना कर्मणा वृत्तिं वर्तनं करूपयन् कुगो विहरति आस्ते स्म, हण- छिंद-भिंदवियत्तए, हन विनाशय, छिन्द द्विधा कुरु, भिंद कुन्तादिना भेदं विवेहि इत्येवं परानपि प्रेरयन् प्राणिनो विकृन्ततीति हनच्छिन्द भिन्द विकर्तकः, हत्यादयः शब्दाः संस्कृतेऽपि न विरुद्धाः, अनुकरणरूपत्वादेषाम्; लोहियपाणी प्राणिविकर्तने (तनेना-जे १ हे १) लोहितौ रक्तरक्ततया पाणी हस्तौ यस्य स तथा, चंडे चण्डः उक्त्वात् रुद्दे ( रुद्दे - हे १ जे १ विना नास्ति) रौद्रो निस्त्रिंशत्वात्, खुद्दे (खुद्दे - जे १ हे १ विना नास्ति) क्षुद्रः क्षुद्रकर्मकारित्वात्, साह लिए ( साहसिए - खं, साहस्सिए लो० मध्ये नास्ति) साहसिकः असमीक्षितकारित्वात् उक्कंचण-चंचण-माया नियडि-कवड-कूड साइसंपभोगबहुले, उस्कञ्चनं उत्कोचा, मुग्धं (मूर्ख - लो० जे० २) प्रति तत्प्रतिरूपदानादिकमसद्व्यवहारं कर्तुं प्रवृत्तस्य पार्श्ववर्तिविचचणभयात् क्षणं यत्तदकरणं तदुत्कञ्चतमित्यन्ये, वञ्चनं प्रतारणम्, माया परवञ्चनबुद्धिः, निकृतिः बकवृत्या कुक्कुटादिकरणम्, अघिकोपचारकरणेन परच्छलनमित्यन्ये, मायाप्रच्छादनाथै मायान्तरकरणमित्यन्ये, कपटं वेषादिविपर्ययकरणम्, कूटं कार्षापणतुलान्यवस्थापत्रादीनामन्यथाकरणम्, साह त्ति अविश्रम्भः, एषां सम्प्रयोगः प्रवर्तनम् तेन बहुलः स वा बहुलो यस्य स तथा, निस्सीले अपगतशुभस्त्रभावः, निव्वए अणुक्तरहितः, निग्गुणे गुणवतरहितः, निष्वञ्चवाणपोपवासे अविद्यमानपौरुष्यादि प्रत्याख्यानोऽसत्पर्व दिनोपवासश्चेत्यर्थः, बहूगं दुपय-च उपय-मिय पशु-पक्खि- सिरीसिवाणं घायाए बहाए उच्छायणयाए अधम्मदेऊ समुट्टिए ति प्रतीम्, नवरम्-घातः प्रहारो, वधो हिंसा व्यत्ययो वा उच्छादना जातेरपि व्यवच्छेदनम्, तदर्थम् अधर्मकेतुः पापप्रधानकेतुः ग्रहविशेषः, स इव यः स तथा, द्विपदादिसत्वानां हि क्षयाय यथा केतुर्ग्रहः समुद्गच्छति तथाऽयं समुत्थित इति भावना, बहुनगरेषु निर्गतं जनमुखान्निःसृतं यशः ख्यातिर्यस्य स तथा, सूरो विक्रमी, दृढ (दृढं - जे १ हे १ ) प्रहारी गाढप्रहारः शब्दं लक्षीकृत्य विध्यति यः सः शब्दवेधी ” – अटी ० ॥ ४. साइस्सिए हे १ जे ९ ॥ ५. जावशब्देन 'आहेवच्चं पोरेवच्चं भट्टित्तं सामित्तं महत्तरगतं आणाई सरसेगावचं कारेमाणे पाले प्राणे' इति पाठोऽत्र समवायाङ्गसूत्राद्यनुसारेण ग्राह्यः, किन्तु समवायाङ्गसूत्रे [सू० ७८ ] 'महत्तरगतं' इत्यस्य स्थाने महारायत्तं इति पाठः, अन्यत्र तु पपातिक पर्युष गाकल्पसूत्रादिषु 'महत्तरगचं ' इति पाठो दृश्यत इति ध्येयम् ॥ Jain Education International For Private & Personal Use Only ३३७ www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy