SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ ३२८ ५ याधम्मकहंग सुत्ते पढमे सुयक्खंधे [सू० १३३ गच्छंति, २ त्ता तत्थ गं अत्थेगतिया आसा अपुव्वा णं इमे सद्द-फरिस - रस- रूव-गंध ति कट्टु तेसु उक्किट्ठेसु सद-फरिस - रस- रूत्र - गंधेसु अँमुच्छिया अगढिया अगिद्धा अणज्झोववण्णा तेसिं उक्किट्ठाणं सद्द जाव गंधाणं दूरंदूरेणं अवक्कमंति। ते णं तत्थ पउरगोयरा पउरतणपाणिया आसयंति वा सति वा चिति वा निसीयंति वा तुयहंति वा, पउरतणपाणिया णिन्भया णिरुविग्गा सुहंसुहेणं विहरति । एवामेव समणाउसो ! जो अम्हं णिग्गंथो वा णिग्गंथी वा सह-फरिस-रस- रूव- गंधेसु णो सज्जति से णं इहलोए चेव बहूणं सँमणाणं बहूणं समणीणं बहूणं सावयाणं बहूणं सावियाणं य अच्चणिज्जे जावे वीतीवतिस्सति । १३४. तत्थ णं अत्थेगतिया आसा जेणेव ते उक्किट्ठा सद-फरिस - रस- रूवगंधा तेणेव उवागच्छंति, २ त्ता तेसु उक्किट्ठेसु सद-फरिस - रस- रूव-गंधेसु मुच्छिया जाव अज्झोववण्णा आसेविरं पयत्ता यावि होत्धा । तते णं ते आँसा ते उकडे सद-फरिस - रस-रूव-गंधे आसेवमाणा तेहिं बहूहिं कूडेहि य पासेहि य गलएसु य पाएसु बज्झंति । १५ तते ते कोडुंबियपुरिसा ते आसे गेहंति, २ एगट्टियाहिं पोतवहणे संचारेंति, २ तणस्स य कट्ठस्स य जाव भरेंति । तते णं ते संजत्ताणावावाणियगा दक्खिणाणुकूलेणं वाएणं जेणेव गंभीरए पोयपट्टणे तेणेव उवागच्छंति, २ पोयवहणं लंबेति, २ ता ते आसे उत्तारेंति, २ त्ता जेणेव हत्थिसीसे नगरे जेणेव कणगकेऊ राया तेणेव उवागच्छंति, २ करयल जीव वद्धावेंति, २ त्ता ते आसे उवणेंति । २, लों० ॥ १. गंधाति हे १, २. तेसु भपुब्वेसु सद्द° हे १ ॥ ३. अमुझिया २ जाव अज्झो हे १ ॥ ४. समणाणं ४ अच्च हे १ जे १ विना सर्वासु प्रतिषु पाठः । हे १ जे १ मध्ये तु ' से णं.. • अञ्च्चणिज्जे ' इति पाठ एव नास्ति । दृश्यतां पृ० ९२ पं० २० ॥ ५. जाव वीतीवयति हे २ । अत्र जावशब्देन 'अच्चणिजे वंदणिज्जे नम॑सणिज्जे पूयगिज्जे सक्कार णिज्जे सम्माणणिजे कलाणं मंगलं चेतियं पजुवासणिजे ' इति पूर्णः पाठो ग्राह्य इति भाति । तुलना"देवाण य देवीण य अच्चणिजाओ वंदणिजाओ नम॑सणिजाओ पूयणिजाओ सकारणिजाओ सम्प्राणणिजाओ कल्लाणं मंगलं देवयं चेतियं पज्जुवासणिजाओ भवंति " इति भगवती सूत्रे १०/५/५ ॥ ६. आसा ए उ° २ ॥ ७. तते णं से को लों० ॥ ८. भरंति हे १ ॥ ९. णं से संज जे १ ॥ ११. जाव हे १ सं१ ला२, ३ विना नास्ति ॥ १०. लंबंति खं १ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy