SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ ३२३ १३२] सत्तरसमं अज्झयणं 'आइण्णे' वेढो। तते णं ते आसा ते वाणियए पासंति, २ तेसिं गं, अंग्घायंति, २ सच. तथा पादककटः ककटविशेषः स च, तथा बोंड कार्पासीफलं तस्य समदकं सम्पटमभिन्नावस्थं कासीफलमित्यर्थः, तच्चेति द्वन्द्वस्तत एषामिव श्यामो वर्णो येषां ते तथा, इह च सर्वत्र द्वितीयार्थे प्रथमा, अतस्तानिति, तथा गोधूमो धान्यविशेषः, तद्वद् गौरमङ्गं येषां ते तथा, गौरी या पाटला पुष्पजातिविशेषस्तद्वद्ये गौरास्ते तथा, ततः पदद्वयस्य कर्मधारयः गोधूमगौराङ्गगौरपाटलागौराः, तान् , तथा प्रवालवर्णाश्च विद्रुमवर्णान् अभिनवपल्लववर्णान् वा रक्तानित्यर्थः, धूमवण्णा यति धूमवर्णाश्च धूम्रवर्णान् वा पाण्डुरानित्यर्थः, केई ति कांश्चिन्न सर्वानित्यर्थः, इदं च हरीत्यत आरभ्य बोण्डशब्दे कल्पिताधै रूपकं भवति १। तलपत्राणि तालाभिधानवृक्षपर्णानि रिष्ठा च मदिरा तद्वद्व) येषां ते तलपत्ररिष्ठावर्णाः तान्, तथा शालिवांश्च शुक्लानित्यर्थः, भासवण्णा य ति भस्मवर्णीश्च भाषो वा पक्षिविशेषस्तवर्णाश्च कांश्चिदित्यर्थः, जंपियतिलकीडगा य ति यामिताः कालान्तरं प्रापिता (प्राप्ता-खंटी०) ये तिलाः धान्यविशेषास्तेषु ये कीटकाः जीवविशेषास्तद्वद् ये वर्णमाधात्ते तथा, तांश्च यापिततिलकीटकान् च, सोलोयरिटगा यति सावलोकं सोद्योतं यद्रिष्टकं रत्नविशेषस्तद्वद्ये वर्णताधात् ते सावलोकरिष्टकाः तांश्च, पुंडपइया यत्ति पुण्डाणि धवलानि पदानि पादा येषां ते तथा, ते एव पुण्ड्रपदिकाः, तांश्च, तथा कनकदृष्टान् कांश्चिदिति रूपकम् ।२। चक्कागपट्टवण्ण ति चक्रवाकः पक्षिविशेषस्तत्पृष्ठस्येव वर्गों येषां ते तथा, तात्, सारसवर्णाश्च हंसवर्णान् कांश्चिद् इति पद्यार्धम्, केविस्थ भब्भवण त्ति कांश्चिदत्राभ्रवर्णान् , पक्कतलमेहवण्णा यत्ति पक्वः पक्वपत्रो यः तलः तालक्षः स च मेवश्चेति विग्रहस्तस्येव वर्गों येषां ते तथा, तान् , पविरलमेहवण्ण ति क्वचित् पाठः, तथा बाहुवण्णा केइ ति बभ्रुवर्गान् कांश्चित्, पिङ्गानित्यर्थः, बहुवर्णानिति क्वचिद् दृश्यते, रूपकमिदम् ।३। तथा संशाणुरागसरिस ति सन्ध्यानुगगेण सदृशान् वर्णत इत्यर्थः, सुयमुइ-गुंजद्धरागसरिसत्य केइ चि शुरुमुखस्य गुञ्जार्धस्य च प्रतीतस्य रागेग सदृशो रागो येषां ते तया, तान्, मत्र इह कांविदित्यर्धम् , एलापाडलगोर ति एलागरला पाटलाविशेषोऽथवा एला च पाटला च इत्येलापाटले, तद्वद् गौरा ये ते तथा, तान् , सामलया-गवलसामला पुणो केइ ति श्यामलता प्रियङ्गुलता गवलं च महिषशृङ्गं तद्वत् श्यामलान् श्यामान्, पुनः काश्चिदिति रूपकम् ।४। बहवे अण्णे अणिद्देस त्ति एकवर्णेनाध्यपदेश्यानित्यर्थः, अत एवाह-सामाकासीसरत्तपीय ति श्यामकाच काशीसं रागद्रव्यं तद्वद्ये ते कासीसास्ते च रक्ताश्च पीताश्च ये ते तथा, तान्, शबलानित्यर्थः, अचंतविसुद्धा वि य णं ति निर्दोषांश्चेत्यर्थः, णमित्यलङ्कारे माइण्णजाइकुलविणीयगयमच्छर ति भाकीणांनां जवादिगुणयुक्तानां सम्बन्धिनी जातिकुले येषां ते तथा, ते च ते विनीताश्व गतमासराश्च परस्परामहनवर्जिता निर्मस(श)का वेति ते तथा, तान् , हयवर त्ति हयानां अश्वानां मध्ये वरान् प्रधानानित्यर्थः, जहोवदेसक्रमवाहिणो वि य गं ति यथोपदेशक्रम मे उपदिष्टपरिपाट्यनतिक्रमेणेव वोढुं शीलं येषां ते तथा, तानपि च, णमित्यलङ्कारे, सिाखाविगीयविगपति शिक्षया इस अश्वदमकपुरुषशिक्षाकरणादिव विनीतः अवाप्तः विनयो यस्ते तया, तान्, लंबगवग्गणवावगधोरणतिवईजहणसिक्खियगइ ति लङ्घनं गर्तादीनाम्, वल्गनं कुर्दनं धावनं वेगवद् गमनं धोरणं चतुरत्वं गतिविषयं त्रिपदी मल्लस्येव रङ्गभूम्यां गतिविशेषः एतद्गा जविनी वेगवती शिक्षिता इव शिक्षिता गतियैस्ते तथा, तान् , किं ते? इति किनपरम् । मगसा वि उम्विहंताई ति मनसाऽपि चेतसाऽपि, न केवलं वपुषा, उविहंताई ति उत्सतन्ति, मगेगाई आससयाई ति न केवलमश्वानेकैकशः, अपि तु अश्वशतानि पश्यन्ति स्मेति, गमनिकामात्रमेतदस्य वर्णफस्य, भावार्थतु बहुश्रुतबोध्य इति"-अटी०॥ १. णं से आसा जे १ ॥ २. भाषा हे २ जे १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy