SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ १२४] सोलसमं अज्झयणं 'अवरकंका' ३०९ [चवलं चंडं जइणं] जेणेव अवरकंका तेणेव उवागच्छति, २ अवरकंकं रायहाणिं अणुपविसति, २ ता वौरातिं 'पिहेति, २ ता रोहॉसज्जे चिट्ठति । तते णं से कण्हे वासुदेवे जेणेव अवरकंका तेणेव उवागच्छति, २ ता रह ठवेति, २ रहातो पच्चोरुहति, २ ता वेउब्वियसमुग्घाएणं समोहण्णति, एगं महं णरसीहरूवं विउव्वति, २ ता मंहया महया सद्देणं पाददैदरयं करेति। तते "णं ५ कण्हेणं वासुदेवेणं महया महया सद्देणं पाददद्दरएणं कएणं समाणेणं अवरकंका रायहाणी 'सँभग्गपायारगोउराट्टालयचरियतोरणपल्हत्थियपवरभवणसिरिघरा सरसरस्स धेरणीतले सन्निवइया। तते णं से पउमणाभे राया अवरकंकं रायहाणिं संभग्ग जाव पासित्ता भीए दोवतिं देवि सरणं उँवेति । तते णं सा दोवती देवी पउमनाभं रायं एवं वयासी-कि" णं तुम १० देवाणुप्पिया! जाणसि कण्हस्स वासुदेवस्स उत्तमपुरिसस्स विप्पियं करेमाणे ममं इहं हबमाणेमाणे, तं एवमवि गते गच्छ णं तुमं देवाणुप्पिया ! पहाते उल्लपडसाडए ओVलगवत्थणियत्थे अंतेउरपरियालसंपरिबुडे अग्गाई वराई रयणाइं गहाय ममं पुरतो काउं कण्हं वासुदेवं करतल[परिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलिं कट्ट] पायवडिए सरणं उवेहि, पणिवइयवच्छला णं देवाणुप्पिया ! उत्तमपुरिसा। १५ तते णं से पउमनामे राया दोवतीए "देवीए एयमढे पडिसुणेति, २ ण्हाए १. भमर° जे १, २ खं १ विना। २. अमर हे २ विना ॥ ३. वाराई जे १। दाराई हे १॥ ४. पिहइ जे १॥ ५. दृश्यतां पृ० १७६ पं०२॥ ६. अमर हे २, ४ ला ३ विना॥ ७. रहं ठवेति हे १ जे १ मध्ये नास्ति ॥ ८. °हणइ जे१॥ ९. महया सद्देणं २ ॥ १ ॥१०. °दहरं क° हे १ जे १॥ ११. णं से क हे १ ॥१॥ १२. अमर हे २ विना॥ १३. “संभग्गेत्यादि, सम्भग्नानि प्राकारो गोपुराणि च प्रतोल्यः अट्टालाः प्राकारोपरि स्थानविशेषाः चरिका च नगरप्राकारान्तरेऽष्टहस्तो मार्गः तोरणानि च यस्यां सा तथा,पर्यस्तितानि पर्यस्तीकृतानि सर्वतः चिप्तानीत्यर्थः प्रवरभवनानि श्रीगृहाणि च भाण्डागाराणि यस्यां सा तथा, ततः पदद्वयस्य कर्मधारयः, सरसरस ति अनुकरणशब्दोऽयमिति"-अटी०॥ १४. धरणियले हे २, ३, ४ से १ ला २, ३॥ १५. अमरकंकं राय खं १ हे २ विना। भवरकंकाराय हे २॥ १६. संभग्गं हे २ खं१॥ १७. उवेइ २ जे १॥ १८. किं ण ला १ ॥ १९. मम इहं हन्वमाणेमाणे हे १ जे १ ला१ विना नास्ति ॥ २०. गच्छ तुमं हे १ जे १॥ २१. उजलग हे २। उज्झलग जे १ | "उल्लपडसाडए ति सद्यःस्नानेन आद्रौं पट्टशाटको उत्तरीयपरिधाने यस्य स तथा, मोउलगवस्थनियरथे त्ति अवचूलम् अधोमुखचूलं मुस्कलाञ्चलं यथा भवतीत्येवं वस्त्रं निवसितं येन स तथा"-अटी० ॥ २२. पुरो काउं हे १ । पुरे काउं जे १ ॥ २३. °वच्छल्ला हे १ जे१॥२४. देवीए एवं वुत्ते समाणे हाए हे १ जे१॥ . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy