SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ १२४] सोलसमं अज्झयणं 'अवरकंका' होत्था । तते णं से पउमनाभे राया ते पंच पंडवे खिप्पामेव हयमहियपवरविवडियचिंधधयपडागे जाव दिसोदिसिं पैडिसेहेति। तते गं ते पंच पंडवा पउमनाभेणं रण्णा हयमहियपर्वरविवडिय जाव पडिसेहिया समाणा अत्थामा जाव अधारणिज्जमिति कटु जेणेव कण्हे वासुदेवे तेणेव उवागच्छंति । तते णं से कण्हे वासुदेवे ते पंच पंडवे एवं वयासी-कहं णं तुब्भे देवाणुप्पिया ! पउमणामेणं रण्णा सद्धिं संपलग्गा ? तते णं ते पंच पंडवा कण्हं वासुदेवं एवं वयासी–एवं खलु देवाणुप्पिया! अम्हे तुब्भेहिं अब्भणुन्नाया समाणा सनद्ध[बद्धवम्मियकवया उप्पीलियसरासणपट्टीया पिणद्धगेवेजा बद्धआविद्धविमलवरचिंधपट्टा गहियाउहपहरणा] रहे दुरुहामो, २ जेणेव पउमनाभे तेणेव १० उवा[गच्छामो], २ एवं व[यामो] अम्हे वा पउमणामे वा जाव पडिसेहेति । ततेणं से कण्हे वासुदेवे ते पंच पंडवे एवं वदासी–जति णं तुब्भे देवाणुप्पिया! एवं वयंता 'अम्हे, णो पउमनीभे राय' ति कट्टु पउमनाभेणं सद्धिं संपलग्गंता "तो णं तुन्भे णो पउमणीहे हयमहियपवर जाव पंडिसेहंते, तं १. ला१ विना-रविवाडियाचंवधयपडागा हे २,३,४, सं १ ला २,३। ° रविवडियधयचिंचपडागे हे १। रपवडिप्रधयचित्रपडागा जे१। “हयमहियपवरविवडियचिंधधयपडागे, हतमथिता अत्यर्थे हताः, अथवा हताः प्रहारतो मथिताः मानमथनात् हतमथिताः, तथा प्रवरा विपतिताश्चिह्नवजाः कपिञ्चजादयः पताकाश्च तदन्या येषां ते तथा, ततः कर्मधारयोऽतस्तान् , यावत्करणात् किच्छोवगयप्पाणे ति दृश्यम् , कष्टगतजीवितव्यानित्यर्थः"-अटी०॥ दृश्यतां पृ० १७५ पं० १७ टि. १८॥ २. दिसोदिसं हे १॥ ३. पडिसेधेति हे २ से १ ला २, ३, हे ३, ४॥ १. °वरपुरिस जाव हे १ जे १॥ ५. अथामा खं १ हे १। मायामा हे २। वामा जे१॥ ६. दृश्यतां पृ० १७५ पं० २०, पृ० २३४५०११, पृ० ३०८६०९। जाव धारणिज्जमिह हे २। जाव अवधारणिजमिति हे १ जे १॥ ७. प्रतिषु पाठा:-उवा० २ हे १ जे १ विना। उवा २त्ता हे १ जे १॥ ८. पंडवा जे १॥ ९. उवागच्छ एवं व हे २॥ १०.नाहे त्ति कट्ट हे १ जे१।" मम्हे वा पउमनामे वा राय त्ति कटु इति, अस्माकं पद्मनाभस्य च बलवत्वादिह संग्रामे वयं वा भवामः पद्मनाभो वा, नोभयेषामपौह संयुगे त्राणमस्ति इति कृत्वा इति निश्चयं विधाय सम्प्रलमा योद्धमिति शेषः। भम्हे, नो पउमनाभे राय त्ति कटु इति वयमेवेह रणे जयामः, न पद्मनाभो राजेति। यदि स्वविषये विजयनिश्चयं कृत्वा पद्मनामेन सार्ध योद्धं सम्प्रालगिष्यय ततो न पराजयं प्राप्स्यथ, निश्चयसारत्वात् फलप्राप्तेः"-अटी० ॥ ११. ता णं तुब्भे ण पउ जे१॥ १२. °णाहो हे १,२, खं १ । दृश्यतामधस्तनं टिप्पणम् ॥ १३. पडिसेहेन्ता खं १ जे १। पडिसेहिन्तो हे १ । पडिसेहेत्या हे २। पडिसेहित्था ला १ । दृश्यतामुपरितनं टिप्पणम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy