SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ २८८ याधम्मकहंग सुत्ते पढमे सुयक्खंधे [सू० ११९घूँवं डहइ, २ वामं जाणुं अंचेति, दाहिणं जाणुं धरणितलंसि णिहट्टु तिक्खुत्तो मुद्धाणं धरणितलंसि 'णिमेइ, २ 'ईसि पच्चुण्णमति, २ करयल जाव कट्टु एवं वयासी - नमोऽत्थु णं अरहंताणं भगवंताणं जाव संपत्ताणं | वंदइ नमसइ, २ जिणघराओ पैंडिनिक्खमति, २ ता जेणेव अंतेउरे तेणेव उवागैच्छइ । १२० तते णं तं दोवई रायवरकन्नं अंतेउरियाओ सव्वालंकारैविभूसियं करेंति, किं ते ? वरपायपत्तणेउर जाँव चेडियाचक्क वालम्यहरिगं वं दपरिक्खित्ता अंतेउराओ पडिणिक्खमति, २ जेणेव बौहिरिया उवट्टाणसाला जेणेव स पमज्जित्ता जिगपडिमाओ सुरभिणा गंधोदरणं ण्हाणे, हाणित्ता सरसेणं गोसीसचंदणेणं गायाई अगुलिप, अणुर्लिपित्ता सुरभिगंधकासाइएणं गायाइं लूहेति, लूहित्ता जिणपडिमाणं अहाई देवदूतजुयलाई नियंसेइ, नियंसित्ता पुप्फारहणं, मल्लारुहणं, गंधारहणं, चुष्णारुहणं, वन्नारुहणं, वत्थारुहणं, आभरणारुहणं करेइ, करित्ता आसत्तोसत्तवि उलवट्टवग्घारियमल्लदामकलावं करेइ, मल्लदामकलाव करेत्ता कयग्गह गहियकरयलपब्भट्ठविप्प मुकेणं दसद्धवन्नेणं कुसुमेणं मुकपुप्फपुंजोवयारकलियं करेति, करित्ता जिगपडिमाणं पुरतो अच्छे रययामहिं अच्छरसातंदुलेहिं अट्ठ मंगले आलिहइ, तंजहा -- सोत्थिय जाव दप्पणं । तयानंतरं चणं चंदप्रभवइरवेरलियविमलदंड कंचणमणिरयणभत्तिचित्तं कालागुरुपवर कुंदुरुक्कतुरुक्कधूवमघमवंत गंधुत्तमाणुविद्धं च धूववहिं विणिम्मुर्यंत वेरुलियमयं कडुन्छुयं पग्गहिय पयत्तेणं धूवं दाऊण जिगवराणं अडसयविसुद्धगंथजुत्तेहिं अत्थजुत्तेहिं अपुणरुत्तेहिं महावित्तेर्हि संथुणइ, संधुणित्ता सत्तss पयाई पच्चोसकर, पच्चोसकित्ता वामं जाणुं अंबे, अंचित्ता दाहिणं जाणं धरणित लिं निहटुं तिक्खुत्तो मुद्धाणं धरणितलंसि निवाडेह, निवाडिता ईसिं पच्चुण्णमद्द, पच्चु मित्ता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कट्टु एवं वयासी - नमोऽत्थु णं अरिहंताणं भगवंताणं आदिगराणं तित्थगराणं सयंसंबुद्धाणं पुरिमुत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीआणं पुरिसवरगंधहत्थी लोगुत्तमाणं लोगनाहाणं लोगहिआणं लोगपईंवाणं लोगपजोअगराणं अभयदयाणं चक्खुदयाणं मग्गइयाणं सरणदयाणं बोहिदयाणं धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचा उरंत चकवणं अप्पडिहयवरनाणदंसणधराणं विअट्टच्छडमाणं जिणाणं जावयाणं तिन्नाणं तारयाणं बुद्धाणं बोहयाणं मुत्ताणं मोअगाणं सव्वन्नूगं सव्वदरिसीणं सिवं अयलं अरुअं अनंतं अक्खयं अव्वाबाहं अपुणरा वित्तिसिद्धिगइनामधेयं ठाणं संपत्ताणं । वंदइ नमसइ । ” इति श्रीराजप्रश्रीयसूत्रे सिद्धायतने जिनप्रतिमानां सूरियाभदेवकृतायां पूजायाम् ॥ * धूयं हे २ खं १ जे १ ॥ १. नियमेह हे २ | निसेइ ला १ । “ मुद्धाणं घरणितलंसि निवेसेइ" इति औपपातिकसूत्रे पर्युषणाकल्पसूत्रे [१४] च ॥ २. इसि जे १ | ईसि हे २ ॥ ३. मई २ ॥ ४. परिनि' हे २ खं १ ॥ ५. 'गच्छइ २ हे २ विना ॥ ६. 'रभूसियं हे १ जे १ ॥ ७. दृश्यतां पृ० २२ पं० ७ ॥ ८. मयहरग' हे १ जे १ विना । दृश्यतां पृ० ३७ पं० ८, अस्य व्याख्या आचार्यश्री अभयदेवसूरिभिः तत्रेत्थं विहिता - "चेटिका चक्रवालेन अर्थात् स्वदेशसम्भवेन वर्षधराणां वर्धितकरिंथिनरुन्धनप्रयोगेण नपुंसकीकृतानामन्तःपुरम हलकानां कंचुइज्न चि कञ्चुकिन (मन्तःपुरप्रयोजननिवेदकानां प्रतीहाराणां वा महत्तरकाणां च अन्तःपुरकार्यचिन्तकानां वृन्देन परिक्षिप्तो यः स तथा " अटी० ॥ ९. बिंदु' ला२॥ १०. परिखित्ता हे २ ॥ ११. बाहिया खं १ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy