SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ २८१ ११७] सोलसमं अन्झयणं 'अवरकंका' खलु देवाणुप्पिया ! कंपिल्लपुरे नगरे दुपयस्स रण्णो धूयाए चुलणीए अत्तयाए धट्ठजेणकुमारस्स भगिणीए दोवईए रायवरकण्णाए सयंवरे भविस्सइ, तं णं तुब्भे देवाणुप्पिया ! दुपयं रायं अणुगिण्हमाणा अकालपरिहीणं चेव कंपिल्लपुरे नगरे समोसरह। <ए णं से दूए करयल जाव कुटु दुपयस्स रण्णो एयमहूँ पडिसुणेति, २ ५ जेणेव सए गिहे तेणेव उवागच्छइ, २ कोडुंबियपुरिसे सद्दावेति, २ एवं वयासी -खिप्पामेव भो देवाणुप्पिया ! चाउग्घंटं आसरहं जुत्तामेव उवट्ठवेह, जीव उवट्ठति। तए णं से दूए पहाते जाव सरीरे चाउग्घटं आसरहं दुरुहति, २ बहुहिं पुरिसेहिं सन्नद्ध जाव गहियाउहपहरणेहिं सद्धिं संपरिबुडे कंपिल्लपुर नगरं १० मझमज्झेणं निग्गच्छति, २ पंचाल जणवयस्स मज्झमज्झेणं जेणेव देसप्पंते तेणेव उवागच्छइ, २ सुरट्ठाजणवयस्स मज्झंमज्झणं जेणेव बारवती नगरी तेणेव उवागच्छइ, २ बारवई नगरि मज्झमझेणं अणुपविसइ, २ जेणेव कण्हस्स वासुदेवस्स बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ, २ चौउग्घंटें आसरहं ठवेइ, २ रहाओ पचोरुहति, २ मणुस्सवग्गुरापरिक्खित्ते पायचारविहारेणं जेणेव कण्हे १५ वासुदेवे तेणेव उवागच्छइ, २ कण्हं वासुदेवं समुद्दविजयपामोक्खे य दस दसारे जाव बलवगसाहस्सीओ करयल तं चेव जाव समोसरह । १. भत्तियाए जे १ लो० ॥२. 'जुण हे २१ जण जे १ लो० । °जण हे १॥ ३. देवाणुपिया हे १ जे१ विना नास्ति ।। ४. रायाणं हे १ जे १॥ ५. इत आरभ्य पृ० २८४ पं०८ पर्यन्तम् KI एतच्चिह्वान्तर्गतपाठस्थाने हे १ जे १ मध्ये ईदृशः पाठ उपलभ्यते-[तं-हे १] गच्छह णं तुमं देवाणु रायगिहं नगरं तत्थ णं तुमं सहदेवं रायागं [जरासंधसुअं -हे १] अन्ने य जाव बहवे जाव वद्धावेत्ता एवं वयह। एवं खलु देवाणुप्पिया कंपिल्लपुरे जाव समोसरह। एवं महुराए उग्गेणं उग्गलेणं रायं । हस्थिणाउरे पं९ सपुत्तयं । वइराडए णगरे दुजोहणं भाइसतसमग्गं सउणिसल्लाग च जयद्दहं दोणं मासस्थामं अन्ने य। दंतपुरी[ए-हे १] दंतवक्के। चंपाए पउमराया। तए णं से दूते तहत्ति जाव पडिसुणेइ हे १ जे १ भां० । अत्र 'गच्छह' इत्यस्य अधस्तात् 'दूतास्तु भिन्ना भिन्ना' इति टिप्पणं जे १ मध्ये वर्तते।। ६. एवं खलु देवाणु लों०॥ ७. उवट्ठावेह ला १॥ ८. दृश्यतां पृ० ४२ पं० १०, पृ० ११० पं०२॥ ९. दृश्यतां पृ० १७ पं० १७॥ १०. दृश्यतां पृ० ८६ पं० ५॥ ११. पंचालाज° खं १ ला १। दृश्यतां पृ० १४८ पं० १८, पृ० १५१ पं० १८, २०॥ १२. सुरटुं° ला ३ ॥ १३. अणुप्प सं १ हे २, ३ ला ३॥ १४. उव्व हे २॥ १५, चाउघंटे हे २ खं १॥ १६. रापरिखित्ते हे २। रार परिक्खित्ते लों॥ १७. दृश्यतां पृ० ११७ पं० १८-२१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy