SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ २७९ -११६] सोलसमं अज्झयणं 'अवरकंका' ओसन्नविहारी कुसीला कुसीलविहारी संसत्ता संपत्तविहारी बहूणि वासाणि सामण्णारियागं पाउणति, २ अद्धमासियाए संलेहणाए तस्स ठाणस्स अणालोइयपडिकंता कालमासे कालं किच्चा ईसाणे कप्पे अण्णतरंसि विमाणंसि देवगणियत्ताए उववण्णा। तत्थेगतियाणं देवीणं नव पलिओवमाई ठिती पण्णत्ता। तत्थ णं सूमालियाए देवीए नव पलिओवमाई ठिती पन्नत्ता। ११६. ते णं काले णं ते णं समए णं इहेव जंबुद्दीवे दीवे भारहे वासे पंचालेसु जणवएसु कंपिल्लपुरे नाम नगरे होत्था, वण्णओ। तत्थ णं दुवए नामं राया होत्था, वण्णओ। तस्स णं चुलणी देवी, धट्ठज्जुणे कुमारे जुवराया। तए ण सा सूमालिया देवी ताओ देवलोगाओ आउक्खएणं जाव चइत्ता इहेव जंबुद्दीवे दीवे भारहे वासे पंचालेसु जणवएसु कंपिल्लपुरे नगरे दुपयस्स रण्णो चुलणीए १० देवीए कुच्छिसि दारियत्ताए पंचायाया। तते णं सा चुलणी देवी नवण्हं मासाणं जांव दारियं पयाया। तते णं तीसे दारियाए निव्वत्तबारसाहियाए इमं एयारूवं [गोणं गुणनिप्फण्णं नाम नामधेजं करेंति] जम्हा णं एसा दारिया दुवयस्स रण्णो धूता चुलणीए अंतया तं "होउ णं अम्हं इमीसे दारियाए नामधेजे दोवती दोवती। तए णं तीसे अम्मापियरो इमं एयारूवं गोण्णं गुणनिप्फन्नं नामधेज्जं करेंति- १५ दोभूती दोवती। तते ण सा दोवती दारिया पंचधाई परिग्गहिया जाव गिरिकंदरमल्लीणा इव चंपगलया निव्वायनिव्वाघायंसि मुँहंसुहेणं परिवंडइ। तते णं सा १. णति । तस्स ठाणस्स हे २॥ २. °इयमपडि हे २, ४ सं १ ला २, ३॥ ३. दुवदे हे २॥ ४. वण्णभो तस्स गं नास्ति हे २॥ ५. धट्टजणे हे १ जे १ खं १। “धृष्टद्युम्ने णः 1८।२।९४॥ धृष्टद्युम्नशब्दे आदेशस्य णस्य द्वित्वं न भवति । धटुजुणे ।" इति आचार्यश्रीहेमचन्द्रसूरिविरचिते प्राकृतव्याकरणे ॥ ६. सोमा जे १॥ ७. दुपदस्स खं १। दुवयस्स हे १ जे १ ॥ ८. पचाया ला १ । पयाया हे १ जे १॥ ९. दृश्यतां पृ० ३४ पं० ९॥ १०. यद्यपि सर्वेषु हस्तलिखितादर्शेषु अत्र नाम इति संक्षिप्तः पाठः, तथापि पूर्वशैल्यनुसारेण नामधेनं करेंति इति पाठः शोभते, अतोऽत्रास्माभिः नामधेनं इति पाठः स्थापितः, दृश्यतां पृ० ३७ पं०२ पृ० २६५ पं०५॥ ११. अत्तिया हे २॥ १२. होऊ हे १ ख १॥ १३. प्रतिषु पाठाः -दोवई दो २ तए हे १ । दोवई दो ३ तए जे १। दोवती। तते हे २। दोवई २ तए ला १ । दोवती २ तर से १ ला २.३, हे ३.४।दोवतीए तते खं १॥ १४.दोवती २ इति प्रतिष पाठः॥ १५. धाति खं ११ धाह° सं१ ला २, ३, हे ३, ४॥ १६. दृश्यतां पृ. ३७ पं०३-११॥ १७. निवाय हे १ जे १ विना । दृश्यतां पृ० ३७ पं० १० टि० ९ पृ० २६५ पं० १० टि० १३॥ १८. सुहंसुहेगं विहरइ। परिवइ। हे १ । दृश्यतां पृ० ३७ पं० १०, पृ० २६५ पं० १०॥ १९. चड्डए सा दुवई जे१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy