SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ २७७ ११५] सोलसमं अज्मयणं 'अवरकंका' कक्खंतराई धोवति, गुज्झंतराइं धोवति, जत्थ यं णं ठोणं वा सेजं वा निसीहियं वा चेतेति तत्थ वि य णं पुवामेव उदएणं अब्भुक्खेइ, २ ता ततो पच्छा ठाणं वा सेजं वा निसीहियं वा चेतेति। __तते णं तातो गोवालियाओ अजाओ सूमालियं अजं एवं वयासी—एवं खेलु देवाणुप्पिए ! अजे ! अम्हे समणीओ निग्गंथीओ इरियासमियाओ जाव ५ बंभचेरधारिणीओ, नो खलु कप्पति अम्हं सरीरबाउसियाए होत्तए । तुमं च णं अजे! सरीरबाउसिया अभिक्खणं २ हत्थे धोवसि जाव चेतेसि, तं तुमं गं देवाणुप्पिए ! एतस्स ठाणस्स ऑलोएहि जाव पडिवजाहि । तते णं सूमालिया गोवालियाणं अंजाणं एयमद्वं नो आढाइ, नो पंरिजाणाति, निसीहियं वा चेतेति तत्थ वि य णं पुवामेव पाणएण अभुक्खेति, ततो पच्छा ठाणं वा सिजं वा निसीहियं वा घेतेति" इति निरयावहिकासूत्रे चतुर्थे वर्गे प्रथमेऽध्ययने ॥ १. य नास्ति जे १ विना। दृश्यतामुपरितनं टिप्पणम्॥ २. " ठाणं ति कायोत्सर्गस्थानं निषदनस्थानं वा शय्यां त्वग्वर्तनं नैषेविकी स्वाध्यायभूमि चेतयति करोति"-अटी० ॥ ३. अब्भुक्खेत्ता ततो हे १ जे १ विना ॥ ४. पच्छा णं ठाणं हे १॥ ५. खलु दे। मजे हे २। खलु अजे हे २ विना। दे इति संक्षितशैल्या देवाणुप्पिए इत्यस्य सूचकम् , अतो देवाणुप्पिए इति पाठो मूलेऽस्माभिराहतः॥ ६. °या हुत्तए हे १ जे १॥ ७. धोवेसि हे १ जे १ विना ॥ ८. "मालोएहि जावेत्यत्र यावत्करणात् निदाहि, गरिहाहि, पडिक्कमाहि, विउहाहि, विसोहेहि, अकरणयाए अब्भुट्टेहि, महारिहं तवोकम्मं पायच्छित्तं पडिवजाहि त्ति दृश्यमिति । तत्रालोचनं गुरोनिवेदनम् , निन्दनं पश्चात्तापः, गहणं गुरुसमक्षं निन्दनमेव, प्रतिक्रमणं मिथ्यादुष्कृतदानलक्षणम्, अकृत्याद निवर्तनं वा. चित्रोटनम् अनबन्धच्छेदनम् . विशोधनं व्रतानां पुनर्नवीकरणम् , शेषं कण्ठ्यमिति"-अटी०॥ ९. अजाणं अंतिए एयमढे हे १ जे १॥ तुलना-"तते णं सा सुभद्दा अज्जा सुव्वयाणं अज्जाणं एयमझु नो आढाति नो परिजागति. आणादायमाणी अपरिजाणमाणी विहरति । तते णं तातो समणीओ निग्गंथीओ सुभदं अज्ज हीलेंति निंदति खिसंति गरहंति अभिक्खणं अभिक्खणं एयमह निवारेति। तते णं तीसे सुभद्दाए अज्जाए समणीहिं निगंथीहिं हीलिज्जमाणीए जाव अभिक्खणं अभिक्खणं एयमह निवारिज्जमाणीए अयमेयारूवे अज्झथिए जाव समुप्पज्जित्था-जया णं अहं अगारवासं वसामि तया गं अहं अप्पवसा, जप्पभिई च णं अहं मुंडा भवित्ता आ(अ)गाराओ अणगारियं पवइता तप्पभिई च णं अहं परवसा, पुग्विं च समणीओ निगंथीओ आटेंति परिजाणेति, इयाणिं नो आढाइंति नो परिजाणंति, तं सेयं खलु मे कल्लं जाव जलंते सुब्बयाणं अज्जाणं अंतियाओ पडिनिक्खमित्ता पाडियकं उवस्सयं उवसंपज्जिचाणं विहरित्तए, एवं संपेहे ति, संपेहिता कलं जाव जलते सुब्वयाणं अज्जाणं अंतियातो पडिनिक्खमेति, पडिनिक्खमित्ता पाडियकं उक्स्सयं उवसंपज्जित्ताणं विहरति । तते गं सा सुभद्दा अज्जा अज्जाहिं अणोहट्टिया अणिवारिता सच्छंदमती...पचणुब्भवमाणी विहरति।" इति निरयावलिकासूत्रे तृतीयवर्गे चतुर्थे अध्ययने॥ १०. परिजाणइ सं १ ला २, ३, हे ३, ४। परियाणइ जे १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy