SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ २७४ णायाधम्मकहंगसुत्ते पढमे सुयक्खंधे [सू० ११३तते णं से सागरदत्ते तहेव संभंते समाणे जेणेव वासघरे तेणेव उवागच्छति, २ त्ता सूमालियं दारियं अंके निवेसेति, निवेसित्ता एवं वयासी-अहो णं तुमं पुत्ता! पुरा पोराणाणं जाव पञ्चगुंब्भवमाणी विहरसि, तं मा णं तुमं पुत्ता! ओहयमण जाव झियाहि, तुमं णं पुत्ता! मम महाणसंसि विपुलं असण-पाण-खाइमसाइमं जहा पोट्टिला जाव परिभाएमाणी विहराहि । तते णं सा सूमालिया दारिया एयमद्वं पडिसुणेति, पडिसुणेत्ता महाणसंसि विपुलं असण-पाण-खाइम-साइमं जाव दलमाणी विहरइ। ते णं काले णं ते णं समए णं गोवालियाओ अजाओ बहुस्सुयाओ जहेव तेतलिणाए सुव्वयाओ तहेव समोसढाओ, तहेव संघाडओ जाव अणुपंविट्ठो, तहेव १० जाव सूमालिया पडिलाभत्ता एवं वदासी-एवं खलु अन्जाओ! अहं सागरस्स दारगस्स अणिट्ठा जाव अमणामा, नेच्छइ णं सागरए दारए मम नामं वा जाव परिभोगं वा, जस्स जस्स वि य णं दिजामि तस्स तस्स वि य णं अणिट्ठा जाव अमणामा भवामि, तुब्भे ये णं अज्जाओ! बहुनायाओ एवं जहा "पोटिला जाव उवलद्धे "जेणं अहं सागरस्स दारगस्स इट्ठा कंता जाँव भवेजामि, अजाओ तहेव भणंति, तहेव साविया जाया, तहेव चिंता, तहेव सागरदत्तं सत्थवाहं आपुच्छति, जाव गोवालियाणं "अंतिए पव्वईया। १. "पुरा पोराणाणमित्यत्र यावत्करणादेवं द्रष्टव्यं दुश्चिण्णाणं दुप्परकताणं कडाणं पावाणं कम्माणं पावगं फलवित्तिविसेसं ति, अयमर्थः-पुरा पूर्वभवेषु पुराणानाम् अतीतकालभाविनाम् , तथा दुश्चीणं दुश्चरितं मृषावादनपारदार्यादि, तद्धेतुकानि कर्माण्यपि दुश्चीर्णानि व्यपदिश्यन्ते, अतस्तेषाम् , एवं दुष्पराक्रान्तानां नवरं दुष्पराक्रान्तं प्राणिघातादत्तापहारादि, कृतानां प्रकृत्यादिभेदेन, पुराशब्दस्येह सम्बन्धः, पापानाम् अपुण्यरूपाणां कर्मणां ज्ञानावरणादीनां पापकम् अशुभं फलवृत्तिविशेषम् उदयवर्तनभेदं प्रत्यनुभवन्ती वेदयन्ती विहरसि वर्तसे"-अटी०॥ २.णुभव हे २॥ ३. असणं ४ जहा हे १ जे १। असण १ जहा हे१ जे १ विना॥ ४. पोटिला खं१ हे२। दृश्यतां पृ० २३६ पं०८टि०७॥ ५. जाव नास्ति सं१ ला२,३, हे ३,४॥ ६. परिसाएमाणी खं १॥ ७. असणं ४ जाव हे १। असण ४ जाव हे १ विना॥ ८. दलयमाणी हे ३,४सं१ ला२। दलयइमाणी हे १ जे१॥ ९. याओ एवं जहेव हे २ विना॥ १०. दृश्यतां पृ० २४१ पं० १४ ॥ ११. °ढामो तहेव संघाडतो जाव अणु खं१। ढामो तहेव जाव अणु हे २। ढाओ जाव अणु ला १। दृश्यतां पृ० २४१ पं० १७-१८॥ १२. पविटे हे३॥ १३. देजाहिजे १॥१४. य नास्ति हे १.२१॥१५. पोट्रिला खं१हे दृश्यतां पृ०२३६ टि०७॥१६. जं नं अहं खं१। दृश्यतां पृ० २४२ पं०५॥ १७. जाता खं ॥ १८. प्रतिष पाठा:-दत्तं स आपुच्छति जाव हे २ खं १ ला १। दत्तं आपुच्छति जावसं१ ला २, ३, ४ । दत्तं वा आपुच्छित्ता जाव हे १ । °दत्ताय आपुच्छित्ता जाव जे १॥ १९. अंनियं हे १,२ जे १ विना ॥ २०. "ईया हे २, ला १॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy