SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ ११२] सोलसमं अज्झयणं 'अवरकंका' । २७१ निसम्मा आसुरुते रुढे कुविए चंडिक्किए मिसिमिसेमाणे जेणेव जिणदत्तस्स सत्यवाहस्स गिहे तेणेव उवागच्छति, २ ता जिणदत्तं सत्थवाहं एवं क्यासीकिण्णं देवाणुप्पिया ! एयं जुत्तं वा पत्तं वा कुलाणुरूवं वा कुलसरिसं वा जण्णं सागरए दारए सूमालियं दारियं अदिट्ठदोसवडियं पैईवयं विप्पजहाय इहमागते ? बहूहिं खिंजणियाहिं य रुंटणियाहिं य उवालभति । तए णं जिणदत्ते सत्थवाहे ५ सागरदत्तस्स सत्थवाहस्स एयमहूँ सोचा णिसम्मा जेणेव सागरए दारए तेणेव उवागच्छति, २ सागरयं दारयं एवं वयासी-दुडु णं पुत्ता ! तुमे कयं सागरदत्तस्स सत्थवाहस्स गिहाओ इहं हव्वमागच्छंतेणं, तं गच्छह णं तुमं पुत्ता! एवमवि गते सागरदत्तस्स गिहे। तते णं से सागरए दारए जिणदत्तं सत्थवाहं एवं वयासी-अंवि यातिं अहं १० ताओ! गिरिपडणं वा तरुपडणं वा मरुप्पवायं वा जलप्पवेसं वा विसभक्खणं वो सत्थोवाडणं वा वेहाणसं वा गद्धपिढे वा पव्वजं वा विदेसगमणं वा अब्भुवगच्छेन्जा, नो खलु अहं सागरदत्तस्स "गिहं गच्छेज्जा । तते णं से सागरदत्ते सत्थवाहे कुटुंतरिए सागरयस्स एयमहूँ निसामेति, २ ता लजिए "विलिए विड्डे जिणदत्तस्स सत्थवाहस्स गिहातो पडिनिक्खमइ, २ ता १५ जेणेव सए "गिहे तेणेव उवागच्छति, २ ता सुकुमालियं दारियं सद्दावेइ, २ अंके निवेसेइ, २ ता एवं वयासी-किणं तव पुत्ता ! सागरएणं दारगेणं १ अहं णं तुमं तस्स दाहामि जस्स गं तुमं इट्टा जाव मणामा भविस्ससि ति सूमालियं दारियं ताहिं इंट्ठाहिं कंताहिं पियाहिं मणुण्णाहिं मणामाहिं वग्गृहिं समासौंसेइ, २ पडि १. आसुरुत्ते ५ जेणेव इति प्रतिषु पाठः। दृश्यतां ६२ पं० १०॥ २. किं नं हे २॥ ३. अदितृदोसं हे १ लो० लासं०३ विना। "अदिट्ठदोसवाडियं ति न दृष्ट उपलभ्यस्वरूपे दोषे दूषणे पतिता समापन्ना मदृष्टदोषपतिता, ताम्"-अटी०॥ ४. खं १ विना-पइव्वयं ला १। पईवयं हे २ जे १। पइवयं सं १ ला २, ३, हे ३, ४॥ ५. °हाय इय इह जे१॥ ६. "णिजाहि खं१। “खिजणियाहिं ति खेदक्रियाभिः, रुण्टनिकामिः रुदितक्रियाभिः”–अटी० ॥ ७. कंट' खं १ ला ३॥ ८. महिगए हे १॥ ९. भवियाइ अहं जे १। अवि य अहं हे १॥ १०. मरुपडणं हे १। मरुप्पवेसं जे १। “मरुप्पवायं व ति निर्जलदेशप्रपातम् , सत्थोवाडणं ति शस्त्रेणावपाटनं विदारणमात्मन इत्यर्थः, गद्धपढे ति गृध्रस्पृष्टं गृधैः स्पर्शनं कडेवराणां मध्ये निपत्यगृधैरात्मनो भक्षणमित्यर्थः, अब्भुवेज्जामि त्ति अभ्युपैमि"-अटी०॥ ११. या वेहाणसं वा सत्थो वाउणं वा गद्ध हे २॥ १२. गिद्धवटुं हे २। गिद्धपढे हे १ जे १॥ १३. गिहं अणुगच्छेज्जा जे १ हे१॥ १४. कुंडंत हे २ ॥ १५. विलए जे १ हे ३ ॥ १६. 'निक्कम खं१॥ १७. गेहे हे १ जे १॥ १८. तुमं जे १॥ १९. इट्टाहिं ५ वग्गूहि इति प्रतिषु पाठः॥ २०. सासेहिं जे १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy