SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ २६२ णायाधम्मकहंगसुत्ते पढमे सुयक्खंधे [सू० १०८णं नागसिरीए माहणीए जाव ववरोविते । तते णं ते माहणा चंपाए नगरीए बहुजणस्स अंतिए एतमढं सोचा निसम्मा आसुरुत्ता जाव मिसिमिसेमाणा जेणेव नागसिरी माहणी तेणेव उवागच्छंति, २ त्ता नागसिरि माहणिं एवं वदासी-हं भो नागसिरी! अपत्थियपत्थिए दुरंतपंतलक्खणे हीणपुण्णचाउद्दसे! धिरत्थु णं तव अधन्नाए अपुण्णाए जाव णिबोलियाते, जाए णं तुमे धम्मरुई अणगारे मासखमणपारणगंसि सालतिएणं जाव ववरोविते, उच्चावयाहिं अक्कोसणाहिं अक्कोसेंति, उचावयाहिं उद्धंसणाहिं उद्धंसेंति, उंचावयाहिं णिच्छुहणाहिं णिच्छुब्भंति, उंचावयाहिं णिच्छोडणाहिं निच्छोडेंति, तजेति, तालेंति, तज्जित्ता तालित्ता सयातो गिहातो निच्छुभंति। . तते णं सा नागसिरी सयातो गिहातो निच्छूढा समाणी चंपाए नगरीए १० सिंघाडग-तिग-चउक्क-चच्चर-चउम्मुह जीव बहुजणेणं हीलिजमाणी खिंसिज्जमाणी निदिज्जमाणी गरहिज्जमाणी तजिजमाणी पव्वहिज्जमाणी धिक्कारिजमाणी थुक्कारिजमाणी कत्थइ ठाणं वा निलयं वा अलभमाणी "दंडिखंडनिवसणा खंडमलयखंडघडगहत्थगया फुट्टहडाहडसीसा मच्छियाचडगरेणं अन्निजमाणमग्गा गेहंगेहेणं "देहंबलियाए वित्तिं कप्पेमाणी विहरति । १. सिरी माहणिं हे २। सिरी माहाणी ला१, ३ खं १ हे ४ । सिरीए माहणीए ला २ हे ३॥ २. अप्प सं १ ला ३, हे ३, लों० खं १ ॥ ३. जाव नास्ति हे २ खं १॥ ४. प्रतिषु पाठाःतुमे धम्मरुई अणगारे मास हे १ । तुमे धम्मरुइ अणगारस्स मास जे १। तुमे तहारूवे साहू साहुरूवे मास हे १ जे १ विना॥ ५. उच्चावएहिं भक्कोसेहिं जे १। " उच्चावयाहिं ति असमञ्जसाभिः, भक्कोसणाहिं ति मृतासि त्वमित्यादिभिर्वचनैः, उद्धसणाहिं ति 'दुष्कुलीने' इत्यादिभिः कुलाद्यभिमानपातनाथैः, निच्छुहणाहिं ति 'निःसरास्मद्गेहात्' इत्यादिभिः, निच्छोडणाहिं ति 'त्यजास्मदीयं वस्त्रादि' इत्यादिभिः, तज्जेंति त्ति 'ज्ञास्यसि पापे!' इत्यादिभणनतः, तालेति त्ति चपेटादिभिः"-अटी०॥ ६. उक्कोसंति से १ ला २, ३ हे ४ ॥ ७. उद्धंसंति हे १। उइंसंति जे१॥ ८. उच्चावएहिं जे १ ॥ ९. हे १ विना-निच्छुब्भणाहिं निच्छुभंति हे २। णिन्भच्छणाहिं णिब्भच्छंति हे १, २ विना सर्वत्र । दृश्यतामुपरितनं टिप्पणम् ५॥ १०. चच्चरचउक्क बहुखं१॥ ११. जाव जे १ हे १ विना नास्ति ॥ १२. पवहि हे १ जे १ ॥ १३. माणा ला १॥ १४. दण्डिखंडवसणा हे २ विना। "दण्डी कृतसन्धान जीर्णवस्त्रम् , तस्य खण्डं निवसनं परिधान यस्याः सा तथा, खण्डमल्लकं खण्डशरावं भिक्षाभाजनं खण्डघटकश्च पानीयभाजनं ते हस्तयोर्गते यस्याः सा तथा, फुढे ति स्फुटितं स्फुटित-केशसञ्चयत्वेन विकीर्णकेशं हडाहडं ति अत्यथै शीर्ष शिरो यस्याः तथा, मक्षिकाचटकरेण मक्षिकासमुदायेन अन्वीयमानमार्गा अनुगम्यमानमार्गा, मलाविलं हि वस्तु मक्षिकाभिर्वेष्टयते एवेति, देह बलिम्' इत्येतस्याख्यानं देह (देह-अटीजे०)बलिका, तया, अनुस्वारो नैपातिकः”–अटी० ॥ १५. देहब जे १ हे १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy