SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ २६० णायाधम्मकहंगसुत्ते पढमे सुयक्खंधे [सू० १०७ जाव संपत्ताणं, नमोऽत्थु णं धम्मघोसाणं थेराणं मम धम्मायरियाणं धम्मोवएसयाणं, पुवि पि णं मए धम्मघोसाणं थेराणं अंतिए सव्वे पाणातिवाए पञ्चक्खाए जावजीवाए जाव परिग्गहे, इयाणि पिणं अहं तेसिं चेव भगवंताणं अंतिए सव्वं पाणातिवायं पञ्चक्खामि जाव परिग्गहं पच्चक्खामि जावज्जीवाए, जहा खंदओ ५ जाव चरिमेहिं उस्सास[नीसासेहिं] वोसिरामि त्ति कटु आलोइयपडिक्कंते समाधिपत्ते कालगए। तते णं ते धम्मघोसा थेरा धम्मरुई अणगारं चिरगयं जाणित्ता समणे निग्गंथे सद्दावेंति, २ ता एवं वदासी–एवं खलु देवाणुप्पिया ! धम्मरुई अणगारे मास खमणपारणगंसि सालइयस्स जाव गाढस्स णिसिरणट्टयाए बहिया निग्गते चिरावेति, १० तं गच्छह णं तुब्भे देवाणुप्पिया ! धम्मरुइस्स अणगारस्स सव्वतो समंता मग्गणगवेसणं करेह । तते णं ते समणा निग्गंथा जाव पडिसुणेति, २ ता धम्मघोसाणं थेराणं अंतियाओ पडिनिक्खमंति, २ धम्मरुइस्स अणगारस्स सव्वतो समंता मग्गणगवेसणं करेमाणा २ जेणेव थंडिलं तेणेव उँवागच्छंति, २ धम्मरुइस्स अणगारस्स सरीरगं निप्पाणं निचेझैं जीवविप्पजढं पासंति, २ त्ता हा हा अहो अकजमिति कट्ट धम्मरुइस्स अणगारस्स परिणिवाणवत्तियं काउस्सग्गं करेंति, २ ता धम्मरुइस्स आयारभंडगं गेण्हंति, २ ता जेणेव धम्मघोसा थेरा तेणेव उवागच्छंति, २ ता गमणागमणं पडिक्कमंति, २ ता एवं वदासी–एवं खलु अम्हे तुभं अंतियाओ पडिनिक्खमामो, सुभूमिभागस्स उजाणस्स परिपेरंतेणं धम्मरुइस्स अणगारस्स २० सव्वतो जाव करेमाणा जेणेव थंडिल्ले तेणेव उवाग[च्छामो] जाव इहं हव्वमागया, तं कालगए णं भंते ! धम्मरुई अणगारे, इमे से आयारभंडए। तते णं ते धम्मघोसा १. पुन्वं सं १ हे ४ ॥ २. अंतियं हे २ विना ॥ ३. दृश्यतां भगवतीसूत्रे २।१।५० ॥ ४. ऊसास हे २॥ ५. प्रतिषु पाठा:-रुइ मास हे २। रुह मास हे १ जे १ ला३। रुयिस्स मास ला१। रुइस्स मास खं १। रुई मास सं१ ला २ हे ४। रुइं मास हे ३॥ ६. णिसर हे २॥ ७. चिराइते (चिराइवे?) जेसं०१॥ ८. °माणा जेणेव हे १ जे १ विना॥ ९. थंडिलं हे १ जे १॥ १०. प्रतिषु पाठाः-उवागया। धम्म हे २। उवागच्छंति २त्ता धम्म जे१। उवागच्छति २ धम्म ला १ लों० । उवा० २ धम्म हे २ जे १ ला १ विना ॥ ११. "गमणागमणाए(णं ?) पडिकमंति ति गमनागमनमीर्यापथिकाम्"-अटी०॥ १२. थंडिले जे १ हे १॥ १३. उवा २ जाव हे २ विना। उ २ जाव खं १ ला १। उवाग जाव हे २। अत्र 'उवागया २ जाव' इत्यपि संपूर्णः पाठो भवेत् , दृश्यतां टि० १०॥ १४. रुइ हे १, २ जे १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy