SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ पन्नरसमं अज्झयणं 'गंदिफले' २५३ २ चिट्ठह । तते णं ते चरंगा य०. धणेणं सत्थवाहेणं एवं वुत्ता समाणा जाव चिट्ठति। तते णं धणे सत्थवाहे सोहणसि तिहि-करण-नक्खत्तंसि विपुलं असणं ४ उवक्खडावेइ, २ मित्त-नाइ-णियग-सयण-संबंधि-परिजणं आमंतेति, २ भोयणं भोयावेति, २ आपुच्छति, २ ता सगडीसागडं जोयावेति, २ ता चंपाओ नगरीओ ५ निग्गच्छति, २ णाईविगिटेहिं अद्धाणेहि वसमाणे २ सुहेर्हि वसहि-पायरासेहि अंगं जणवयं मझमज्झेणं जेणेव देसग्गं तेणेव उवागच्छति, २ सगडीसागडं मोयावेति, २ सत्थणिवेसं करेति, कोडुबियपुरिसे सद्दावेति, २ एवं वदासी-तुब्भे गं देवाणुप्पिया । मम सत्थनिवेसंसि महया २ सद्देणं उग्घोसेमाणा २ एवं वदह-एवं खलु देवाणुप्पिया! इमीसे आगामियाए छिन्नावायाए दीहमद्धाए अडवीएं बहुमज्झ- १० देसभाए एत्थ णं बहवे णंदिफला नामं रुक्खा पन्नत्ता किण्हा जाव पत्तिया पुफिया फलिया हरिया रेरिजमाणा सिरीए अतीव अतीव उवसोभेमाणा चिट्ठति, मणुण्णा वन्नेणं जाव मणुन्ना फासेणं, मणुन्ना छायाए, तं जो णं देवाणुप्पिया! तेसिं नंदिफलाणं रुक्खाणं मूलाणि वा कंद-तय-पत्त-पुप्फ-फलाणि वा बीयाणि वा हरियाणि वा आहारेति छायाए वा वीसमति तस्स णं आवाए भद्दए भवति, ततो १५ पच्छा परिणममाणा २ अकाले चेव जीवियातो ववरोति। तं मा णं देवाणप्पिया! "केइ तेसिं नंदिफलाणं मूलाणि वा जाव छायाए वा "वीसमउ, मा णं से वि अकाले चेव जीवियातो वैवरोविनति । तुब्भे णं देवाणुप्पिया ! अन्नेसिं रुक्खाणं मूलाणि य जाव हरियाणि य आहारेह छायासु वीसमह ति घोसणं घोसेह जाव पञ्चप्पिणंति। १. दृश्यतां पृ० २५२॥ २. अत्र '४' इत्यनेन ' असणं पाणं खाइमं साइम' इति पाठो ग्राह्यः॥ ३. विप्पगि हे २ विना। "णाइविगिटेहिं मद्धाणेहिं ति नातिविकृष्टेषु नातिदीर्वेषु अध्वसु प्रयाणकमार्गेषु वसन् शुभैरनुकूलैः वसति-प्रातराशैः आवासस्थानः प्रातर्भोजनकालैश्चेत्यर्थः, देसग्गं ति देशान्तम्"-अटी०॥ ४. आगमि ला १ हे २॥ ५. एत्थ णं जे १ हे १ विना नास्ति। ६. वक्षेणं ४ जाव जे १ हे १॥ ७. प्रतिषु पाठाः-कंद-तय-पत्त-पुप्फ-फलाणि वा बीयाणि वा जे १ हे १। कंद-तय-पत्त-पुप्फ-फल-बीयाणि वा जे १ हे १ विना। अत्र 'कंदाणि वा तयाणि वा पत्ताणि वा पुष्पाणि वा फलाणि वा बीयाणि वा' इत्यपि सम्पूर्णः पाटो भवेत्॥ ८. आहारेति जे १ हे १ ॥ ९. वीसमंतिजे १॥ १०. केवि सं १ ला २, ३, हे ४॥ ११. वीसममो तंमा णं जे १ हे १ । वीसमतो मा णं खं१। वीसमओ मा णं हे २॥ १२. ववरोविजस्सइ हे१ विना। ववरोविजिस्सति खं १ ला३ हे३ ववरोविजसिला१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy