SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ तेरसमं अज्झयणं 'दहुरे' २३५ पच्चक्खामि जाव सव्वं परिग्गरं पञ्चक्खामि जावजीवं, सव्वं असण-पाण-खाइमसाइमं पञ्चक्खामि जावजीवं, जं पि य इमं सरीरं इ8 कंतं जाव मा फुसंतु एयं पि ये णं चरिमेहिं ऊसासेहिं वोसिरामि त्ति कटु । तते णं से दद्दुरे कालमासे कालं किच्चा जाव सोहम्मे कप्पे दद्दरवडेंसए विमाणे उववायसभाए ददुरदेवत्ताए उववन्ने । एवं खलु गोयमा ! दद्दुरेणं देवेणं सा दिव्वा देविड्डी लँद्धा पत्ता अभिसमन्नागया। द(रस्स णं भंते ! देवस्स केवतियं कालं ठिई [पण्णता] ? गोयमा ! चत्तारि पलिओवमाइं ठिती पण्णत्ता। से णं दद्दुरे देवे महाविदेहे वासे सिज्झिहिति बुज्झिहिति जाव अंतं करेहिति । एवं खलु जंबू ! समणेणं भगवता महावीरेणं तेरसमस्स नायज्झयणस्स अयमढे पण्णत्ते त्ति बेमि। ॥ तेरसमं णायज्झयणं सम्मत्तं ॥ १. दृश्यतां पृ० ७५ पं० ३॥ २. य नास्ति हे २॥ ३. उवाय हे २॥ ४. प्रतिषु पाठा:लद्धा ३ दह सं१ ला १, २ हे ३, ४ । लद्धा दह° अन्यत्र । दृश्यतां पृ० ३१४ टि० ४, राजप्रश्नीयसूत्रानुसारेण '३' इत्यङ्केन 'लद्धा पत्ता अभिसमन्नागया' इति पूर्णीकृतोऽत्र पाठोऽस्माभिः ।। ५. सिज्झिहिती बुझिहिती जावंतं करेहिइ खं १। सिल्झिही बुझिहिई जाव अंतं करेडिई हे १ जे १ ला ३। सिग्झिहिति बुझिही जावंतं करेहिति हेमू० ४, सिम्झिही बुझिही जाव अंतं करेहिति हेसं० ४ । सिज्झिहित्ति छुझिही जावत्तं करेहित्ति हे ३। सिज्झिहिति जावंतं करेहिति हे २ लो०॥ ६. समं अज्झयणं हे २ खं१॥ ७. समत्तं भां०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy