________________
तेरसमं अज्झयणं 'दहुरे'
२३३ —कहिं मन्ने मए इमेयारूवे सद्दे णिसंतपुव्वे त्ति कट्टु सुभेणं परिणामेणं जाव जातीसरणे समुप्पन्ने, पुवजाति सम्म समागच्छति । तते णं तस्स द(रस्स इमेयारूवे अज्झथिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्थाएवं खलु अहं इहेव रायगिहे नगरे णंदे णामं मणियारे अंडे० । ते णं काले णं ते णं समए णं समणे भगवं महावीरे समोसढे । तए णं मए समणस्स भगवओ महा- ५ वीरेस्स अंतिए पंचाणुव्वइए सत्तसिक्खावइए जाव पडिवन्ने । तए णं अहं अन्नया कयाति असाहुदसणेण य जाव मिच्छत्तं विप्पडिवन्ने । तए णं अहं अन्नया कयाइ गिम्हकालसमयंसि जाव उवसंपजित्ताणं विहरामि, एवं ज॑हेव चिंता, आपुच्छणा, नंदा पुक्खरिणी, वणसंडा, सभाओ, तं चेव सव्वं जाव नंदाए पोक्खरिणीए दद्दुरत्ताए उववन्ने । तं अहो णं अहं अधन्ने अपुन्ने अकयपुन्ने निग्गंथाओ पावय- १० णाओ नट्टे भट्टे परिभडे। तं सेयं खलु मम सयमेव पुव्वपडिवन्नातिं पंचाणुव्वयातिं उवसंपज्जित्ताणं विहरित्तए, एवं संपेहोत, २ पुत्रपडिवन्नातिं पंचाणुव्वयाई आरुहेति, इमेयारूवं अभिग्गहं अभिगिण्हति-कप्पति मे जावज्जीवं छटुंछट्टेणं अणिक्खित्तेणं तवोकम्मेणं अप्पाणं भावमाणस्स विहरित्तए, छट्ठस्स वि य णं पारणगंसि कप्पइ मे गंदाए पोक्खरिणीए परिपेरंतेसु फासुएणं ण्हाणोदएणं . १५ उम्मदणालोलियाहि य वित्तिं कप्पेमाणस्स विहरित्तए। इमेयारूवं अभिग्गहं अभिगेण्हति, २ जावजीवाए छटुंछट्टेणं जाव विहरति ।
ते णं काले णं ते णं समए णं अहं गोयमा ! गुणसिलए समोसढे, परिसा निग्गया। तते णं नंदाए पुक्खरिणीए बहुजणो ण्हायमाणो य पियमाणो य पाणियं च संवहमाणो य अन्नमन्नं जीव समणे भगवं महावीरे इहेव गुणसिलए [चेइए २० समोसढे], तं गच्छामो णं देवाणुप्पिया ! समणं भगवं महावीरं वंदामो नमसामो जाव पजुवासामो, ऐयं णे इहभवे परभवे य हियाए जाव आणुगामियत्ताए भविस्सति ।
१. अट्ठो खं १। दृश्यतां पृ० ७७ पं० १५ ॥ २. कयाई हे १ जे १ ला १। कयाई हे २॥ कयावि लो० ॥ ३. कयाई हे २ जे १ ॥ ४. जं चेव भां० जे १ हे १ ॥ ५. अपुन्ने नास्ति लो० ॥ ६. म। त। अप्पाणं खं१। अंते अप्पाणं जे १॥ ७. पुक्ख हे २॥ ८. °णालोहियाहि ला १। णोलोलियाहि सं १ जे १ हे १, ४ ला २, लामू०३ ॥ ९. °माणं विह° जे १ ॥ १०. पहाय ३ अन्नमन्नं इति प्रतिषु पाठः॥ ११. अत्र जावशब्देन 'एवमाइक्खइ, एवं भाइ, एवं पण्णवेइ, एवं परूवेइ, एवं खलु' इति पाठो विवक्षितो भाति । १२. प्रतिषु पाठाः-एयं ने हे २ लो। भय णे ला १। एवं णे हे ३। एवं ते खं१। एवं णं जे १ हे १, ४ सं १ ला २, ३। १३. इहं भां०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org