SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ ९४] तेरसमं अज्झयणं ‘दद्दुरे’ तच्चं पि घोसणं घोसेह, २ जीव पचप्पिणह । ते त्रि तहेव पञ्चपिणंति । तते णं रायगिहे नगरे इमेयारूवं घोसणं सोचा णिसम्म बहवे वेज्जा य वेजपुत्ता जाव कुसलपुत्ता य सैत्यको सहत्थगया य सिलियाहत्थगया य गुलियाहत्थगया य ओसहमे सज्जहत्थगया य सएहिं २ गिहिंतो निक्खमंति, २ रायगिहं मज्झंमज्झेणं जेणेव नंदस्स मणियारसेट्ठिस्स गिहे तेणेव उवागच्छंति, २ णंदस्स मणियोरसेट्ठिस्स सरीरं पासंति, २ त्ता तेसिं रोयातंकाणं णिदाणं पुच्छंति, २ ताणंदस्स मणियारस्स बहूहिं उचलणेहि य उव्वट्टणेहि य सिणेहपाणेहि य वमणेहि य विरेयणेहि य सेयणेहि य अवदहणेहि य अवण्हाणेहि य अणुवासणाहि य वत्थकम्मेहि य निरूहेहि य सिरांवेहेहि य तच्छणेहि १. जाव हे १ जे १ विना नास्ति ॥ २. सिम्मा ला १ विना ॥ ३. “सत्यको सेत्यादि, शस्त्रकोशः क्षुर-नखरइना दिभाजनम्, स हस्ते गतः स्थितो येषां ते तथा, नवरं शिलिकाः किराततिक्तका - दितृणरूपाः प्रतलपाषाणरूपा वा, तथा गुटिका द्रव्यसंयोग निष्पादितगोलिकाः, औषध-भेषजे तथैव” – अटी० ॥ ४. 'याररूप जे १ हे १ ॥ ५. या रस्स हे १ ॥ ६. “ उच्चलणेहीत्यादि, उद्वेलनानि देहोपलेपनविशेषाः यानि देहाद्धस्तामर्शनेन अपनीयमानानि मलादिकमादायोद्वलन्तीति, उद्वर्तनानि तान्येव, विशेषस्तु लोकरूढिसमवसेय इति स्नेहपानानि द्रव्यविशेषप घृतादिपानानि वमनानि प्रसिद्धानि, विरेचनानि अधोविरेकाः, स्वेदनानि सप्तधान्य कादिभिः, अवदनानि दम्भनानि, अपस्नानानि स्नेहापनयन हेतु द्रव्यसंस्कृतजलेन स्नानानि, अनुवासनाः चर्मन्त्रप्रयोगेण अपानेन जठरे तैलविशेषप्रवेशनानि, बस्तिकर्माणि चर्मवेष्टनप्रयोगेण शिरःप्रभृतीनां स्नेहपूरणानि गुदे वा वर्त्यादिक्षेपणानि, निरूहा अनुवासना एव, केवलं द्रव्यकृतो विशेषः, शिरावेधा नाडीवेधनानि, रुधिरमोक्षणानीत्यर्थः, तक्षणानि त्वचः क्षुरुप्रादिना तनूकरणानि, प्रक्षणानि हस्वाणि च विदारणानि, शिरोबस्तय शिरसि बद्धस्य चर्मकोशस्य संस्कृततैलापूरलक्षणाः, प्रागुक्तानि बस्तिकर्माणि सामान्यानि अनुवास निरूह - शिरोबस्तयस्तु तद्भेदाः, तर्पणानि स्नेह द्रव्यविशेषैर्बृंहणानि, पुटपाकाः कुष्ठिकानां कणिकावेष्टितानामग्निना पचनानि, अथवा पुटपाकाः पाकविशेषनिष्पन्ना औषधविशेषाः, छल्लयो रोहिणीप्रभृतयः, वल्लयो गुडूचीप्रभृतयः, कन्दादीनि प्रसिद्धानि, एतैरिच्छन्ति एकमपि रोगमुपशमयितुमिति” – अटी ० । विशकसूत्रे प्रथमेऽध्ययने - पानि पदानि दृश्यन्ते ॥ ७. अवद्दावयणेहि सं १ । अवद्दवेयणेहि हे ४ लामू० ३ | भवद्दहणेहि लासं० ३ । भवदहणाहिं ला १ । अवद्दावणाहि ला २ । अवहणाहि खं १ ॥ ८. अवहाणाहि य हे २ । भवण्हावगेहि सं १ ला २, ३ है ४ । अवद्वाणादि य भवण्हावणाहि य जे १ । अवाणाहि यrयण्हावणेहि य हे १ ॥ ९. वासणेहि खं १ ॥ १०. सिरो° खं १ ॥ ११. प्रतिषु पाठा:- तच्छणाहि य सिरावन्थीहि य तप्पणाहि य खं १ हे ३ । तच्छणाहि य पेच्छणीहि य सिरावेहेहि यतपणाहि य जे १ । तप्यणाहि य तच्छणाहि य पच्छणाहि य सिराबत्थीहिं य तपणाहि य ला १ । तच्छणादि य पच्छणाहि य सिरावेढेहि य तप्पणाहि य हे १ । तच्छेणेहि य पच्छणहि य सिरानत्थी हिं य तप्पणाहिं य तच्छृणाहि य पच्छणाहि य सिराबत्थीहि य तपणाि यला ३ है ४ है २ । तच्छगाडि य प (वे-लों०) गाडि य सिरो (सिरा लों०) बत्थीहि य तपणाहि य से १ ल० । तच्छणाहि य । पच्छणाहि य सिरिवेहीहि य तप्पणाहि य ला २ ॥ Jain Education International For Private & Personal Use Only २३१ www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy