SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ ૨૨૮ णायाधम्मकहंगसुत्ते पढमे सुयक्खंधे [सू० ९३जाणुया य जाणुयपुत्ता य कुसला य कुसलपुत्ता य दिन्नभैइभत्तवेयणा बहूणं वाहियाण य गिलाणाण य रोगियाण य दुब्बलाण य तेगिच्छकम्मं करेमाणा २ विहरंति, अण्णे य एत्थ बहवे पुरिसा दिन्नभइभत्तवेयणा तेसिं बहूणं वाहियाण ये गिलाणाण य रोगियाण य दुब्बलाण य ओसह-भेसज्ज-भत्त-पाणेणं ५ पडियारकम्मं करेमाणा २ विहरंति । तते णं गंदे मणियारसेट्ठी उत्तरिले वणसंडे एगं महं अलंकारियसभं काँरावेति, अणेगखंभसय० जाँव पडिरूवं, तत्थ णं बहवे अलंकारियंपुरिसा दिन्नभइभत्तवेयणा बहूणं संणाहाण य अंणाहाण य गिलाणाण य रोगियाण य दुब्बलाण य अलंकारियकम्मं करेमाणा २ विहरति । ___ तते णं तीए णंदाए पोक्खरणीए बहवे सणाहा य अणाहा य पंथिया य पहिया य कोरोडिया य कारवा[हिया] य तणहारा [य] पत्तहारा [य] कट्ठहारा [य] अप्पेगतिया पहायंति, अप्पेगतिया पाणियं पियंति, अप्पेगतिया पाणियं १. जाणगा य जाणगपुत्ता य हे १। "तेगिच्छियसालं ति चिकित्साशालाम् आरोग्य(अरोगखं १)शालाम्, वैद्या भिषग्वरा आयुर्वेदपाठकाः, वैद्यपुत्राः तत्पुत्रा एव, जाणुय त्ति ज्ञायकाः, शास्त्रानध्यायिनोऽपि शास्त्रज्ञप्रवृत्तिदर्शनेन रोगस्वरूप-तचिकिःसावेदिनः, कुशला स्ववितकच्चिकित्सादिप्रवीणाः । वाहियागं ति व्याधितानां विशिष्टचित्तपीडावतां शोकादिविप्लुतचित्तानामित्यर्थः, अथवा विशिष्टा आधिर्यस्मात् स व्याधिः स्थिररोगः कुष्ठादिः, तद्वताम् , ग्लानानां क्षीणहर्षाणामशक्तानामित्यर्थः, रोगितानां संजातवरकुष्ठादिरोगाणामाशुधातिरोगाणां वा"-अटी०॥ २. भयभत्त' हे १, २ जे १। भतिभत्ति° खं १॥ ३. तेइच्छं कम्मं हे १ जे १॥ ४. य रोगि गिला दुब्ब हे २ खं१॥ ५. “ मोसहमित्यादि औषधमेकद्रव्यरूपम्, भैषजं द्रव्यसंयोगरूपम्, अथवा औषधमेकानेकद्रव्यरूपम् , भैषजं तु पथ्यम् , भक्तं तु भोजनमात्रम्, प्रतिचारककर्म प्रतिचारकत्वम्"-अटी० ॥ ६. "अलंकारियसहं ति नापितकर्मशालाम्"अटी० ॥ ७. जे १ विना-कारवेइ हे १। कारेइ हे २ ला १ लासे० ३। करेइ सं १ ला २, लामू० ३, हे ३, ४. खं१॥ ८. दृश्यतां पृ० २२७ पं० ४॥ ९. °यमणुस्सा हे १ विना। °यमाणुस्सा ला १॥१०. समणाण हे २ विना ॥ ११. अणा रोगि गिलाण दुब्बल ला १ विना। अणा रोगि गिलाणाण य रोगि दुब्ब खं१॥ १२. प्रतिषु पाठा:-कारोडिया य तण हे १ जे १ । कारोडि कारवा तण' हे १ जे १ लासं० ३ विना। करोडि कारवा तण° खं १ हे३। दृश्यतां पृ० ५४ टि० ७ । “कारोटिकाः कापालिकाः, कारो राजदेयं द्रव्यम् , तद् वहन्ति ये ते कारवाहिकाः कारेण वा बाधिताः पीडिता ये ते कारबाधिताः" इति अटी०मध्ये प्रथमेऽध्ययनेऽत्रैव व्याख्यातम् पृ० ५९ । “कारोडिकाः कापालिकाः ताम्बूलस्थगिकावाहका वा, कारवाहिया करपीडिता नृपाभाव्यवाहिनो वा” इति औपपातिकसूत्रस्य अभयदेवसूरिविरचितायां टीकायाम्॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy