________________
तिरसमं अज्झयणं 'ददुरे'] ९३. जति णं भंते ! समणेणं भगवया महावीरेणं बारसमस्स णायज्झयणस्स अयमढे पण्णते, तेरसमस्स णं भंते ! नायज्झयणस्स के अटे पण्णते ?
एवं खलु जंबू ! ते णं काले णं ते णं समए णं रायगिहे णामं नयरे होत्था, ५ गुणसिलए चेतिए, समोसरणं, परिसा निग्गया। ते णं काले णं ते णं समए णं
सोहम्मे कप्पे, दुदुरवडिंसए विमाणे, सभाए सुहम्माए, दुदुरंसि सीहासणंसि, दुदुरे देवे चउहिं सामाणियसाहस्सीहि, चउहिं अग्गमहिसीहिं सपरिसाहिं, एवं जहा सूरियाभो जाव दिव्वातिं भोगभोगाई भुंजमाणे विहरइ । इमं च णं केवलकप्पं
जंबुद्दीवं दीवं विपुलेणं ओहिणा आभोएमाणे २ जाव नट्टविहिं उवदंसित्ता पडिगते, १० जहा सूरिया ।
___ भंते ! त्ति भगवं गोतमे समणं भगवं महावीरं वंदति नमंसति, २ एवं वदासीअहो णं भंते ! दद्दुरे देवे मैहिडिए महज्जु ईए महब्बले महायसे महासोक्खे महाणुभागे। ददुरस्स णं भंते ! देवस्स सा दिव्वा देविड़ी ३ कहिं गया कहिं
अणुपविट्ठा १ गोयमा ! सरीरं गया, सरीरं अणुपैविट्ठा, कूडागारदिटुंतो। १५ दहुरेणं भंते ! देवेणं सा दिव्वा देविड़ी ३ 'किणा लद्धा जाव अभिसम
नागया ?
एवं खलु गोयमा ! इहेव जंबुद्दीवे दीवे, भारहे वासे, रायगिहे [णयरे], गुणसिलए चेतिए, सेणिए राया। तत्थ णं रायगिहे णगरे गंदे णामं मणियारसेट्ठी
अँडे दित्ते। २० ते णं काले णं ते णं समए णं अहं गोतमा ! समोसढे, परिसा णिग्गया,
सेणिए राया निग्गए । तते णं से नंदे मणियारसेट्ठी इमीसे कहाए लद्धढे समाणे हाए पायचारेणं जाव पजुवासति, गंदे धम्मं सोचा समणोवासए जाते, तते णं
१. सपरिवाराहिं इति राजप्रश्नीये पाठः॥ २. महिड्डीए जे १। अत्र 'महिडिए ६ दद्द, इति हस्तलिखितादर्शेषु पाठः ॥ ३. देविडीमो कहिं जे १। अत्र ३ इत्यङ्केन 'सा दिन्वा देविडी, सा दिव्वा देवज्जुई, से दिन्वे देवाणुभागे' इति सम्पूर्णः पाठो राजप्रश्नीयानुसारेण ज्ञातव्यः ।। ४. गया २ गोयमा इति हस्तलिखितादर्शेषु पाठः॥ ५. 'प्पविट्ठा हे २॥ ६. केणा जे १। 'किणा लद्धा किणा पत्ता किणा अभिसमझागया' इति सम्पूर्णः पाठः॥ ७. दृश्यतां पृ. ७७ पं० १५॥ ८. पहाए जे १ हे १ विना नास्ति ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org