SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ ९२] बारसमं अज्झयणं 'उदगे' २२१ परूवेमाणस्स एतमहूँ णो सद्दहह, णो पत्तियह, णो रोयह, ततो णं मम इमेयारूवे अज्झस्थिते चिंतिए पत्थिए मणोगए संकप्पे समुप्पन्जित्था—अहो णं जितसत्तू संते जाव भावे नो सदहति, नो पत्तियति, नो रोएति, तं सेयं खलु मम जियसत्तुस्स रण्णो संताणं जाव सन्भूताणं जिणपण्णत्ताणं भावाणं अभिगमणट्ठयाए एतमé उवाइँणावेत्तए । एवं संपेहेमि, २ तं चेव जाव पाणियपरियं ५ सद्दावेमि, २ एवं वदामि-तुमं णं देवाणुप्पिया! उदगरतणं जितसत्तुस्स रण्णो भोयणवेलाए उवणेहि । तं एतेणं कारणेणं सामी ! एस से फरिहोदए। तते णं से जितसत्तू राया सुबुद्धिस्स अमच्चस्स एवमातिक्खमाणस्स एवं भासमाणस्स एवं पण्णवेमाणस्स एवं परूवेमाणस्स एतमहूँ नो सद्दहति, नो पत्तियति, नो रोएति, असदहमाणे अपत्तियमाणे अरोएमाणे अभितरवाणिज्जे १० पुरिसे सदावेति, २ एवं वदासी-गच्छह णं तुन्भे देवाणुप्पिया! अंतरावणातो नवए घडए पडए य गिण्हह, २ जाव उदगसंभारणिजेहिं दव्वेहिं संभारेह । ते वि तहेव संभारेंति, २ जितसत्तुस्स उवणेति, तते णं से जितसत्तू राया तं उदगरयणं करयलंसि आसाएति, २ त्ता आसातणिजं जाव सविदियगायपल्हायणिज्जं जाणित्ता सुबुद्धिं अमचं सद्दावेति, २ ता एवं वदासी-सुबुद्धी ! एए णं तुमे १५ संता तचा जाव सन्भूया मावा कतो उवलद्धा? तते णं सुबुद्धी जितसत्तुं एवं वदासी-ऐए णं सामी ! मए संता जाव भावा जिणवयणातो उवलद्धा। तते णं जितसत्तू सुबुद्धिं एवं वदासि-तं इच्छामि णं देवाणुप्पिया! तव अंतिए जिणवयणं निसामेत्तए। तते णं सुबुद्धी जितसत्तुस्स विचित्तं केवलिपण्णतं चाउन्नौंमं धम्म परिकहेति, २० तमाइक्खति जहा "जीवा बझंति जाव पंच अणुव्वयाई [सत्त सिक्खवयाई] । तते १. प्रतिषु पाठाः–णो सहहह ३ तमओ णं हे १ । नो त सहहह ततो णं हे २। णो सहहह तमो गंजे १ । नो सहहह ३ तए णं खं १ । जो सहहह तते णं सं १ ला १, २, ३, हे ४ । नो सदहाह। २ तते णं हे ३॥ २. अज्झस्थिते ४ अहो णं इति हस्तलिखितादर्शेषु पाठः॥ ३. °इयावे खं १॥ ४. से नास्ति हे १, २, ३ जे १, ला १ ख १॥ ५. °माणस्स ४ एतमहं इति हस्तलिखितादर्शेषु पाठः। दृश्यतां पृ० २२० टि० १०॥ ६. सद्दहति ३ असइहमाणे ३ भाभि इति प्रतिषु पाठः ॥ ७. नव घडए हे १ जे १ लों० विना ॥ ८. संता जाव भूता भावा हे १ जे१॥ ९. एस गंजे १ हे १॥ १०. जामधम्मं हे २॥ ११. जीवा सिझंति बुझंति ला १॥ १२. °वयाणि तए णं से १ जे२ ला २,३, हे ४ । ध्वयाई सत्त सिक्खायंमि तते गं ला १ ला१ अनुसारेण पंच अणुन्वयाई सत्त सिक्खावयाई। तए णे इत्यपि पाठोऽत्र स्यात् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy