SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ ९२] बारसमं अज्झयणं 'उदगे' २१७ तते णं जितसत्तू सुबुद्धिं अमचं एवं वदासी-अहो णं देवाणुप्पिया सुबुद्धी ! इमे मणुण्णे असण-पाण-खाइम-साइमे जाव पल्हायणिजे । तए णं सुबुद्धी जितसत्तुस्सेयमद्वं नो आढाइ जाव तुसिणीए संचिट्ठति । तते णं जितसतू सुबुद्धिं दोचं पि तच्चं पि एवं वयासी-अहो णं सुबुद्धी ! इमे मणुण्णे, तं चेव जाव पल्हायणिज्जे । तए णं से सुबुद्धी अमच्चे जितसत्तुणा ५ रण्णा दोचं पि तचं पि एवं वुत्ते समाणे जितसत्तं रायं एवं वदासी-नो खलु सामी ! अम्हं एयंसि मणुण्णंसि असण-पाण-खाइम-साइमंसि केइ विम्हए, एवं खलु सामी ! सुन्भिसद्दा वि पोग्गला दुन्मिसदत्ताए परिणमंति, दुन्भिसद्दा वि पोग्गला सुन्भिसद्दत्ताए परिणमंति, सुरूवा वि पोग्गला दुरूवत्ताए परिणमंति, दुरूवा वि पोग्गला सुरूवत्ताए परिणमंति, सुन्भिगंधा वि पोग्गला दुब्भिगंधत्ताए १० परिणमंति, दुन्भिगंधा वि पोग्गला सुन्भिगंधत्ताए परिणमंति, सुरसा वि पोग्गला दुरसत्ताए परिणमंति, दुरसा वि पोग्गला सुरसत्ताए परिणमंति, सुहफासा वि पोग्गला दुहफासत्ताए परिणमंति, दुहफासा वि पोग्गला सुहफासत्ताए परिणमंति । पओग-वीससापरिणया वि य णं सामी ! पोग्गला पण्णत्ता। तते णं से जितसत्तू सुबुद्धिस्स अमच्चस्स एवमातिक्खमाणस्स एवं भासमाणस्स , एवं पण्णवेमाणस्स एवं परूवेमाणस्स एतमद्वं नो आढाति, नो परियाणाइ, ' तुसिणीए संचिट्टइ। तए णं से जितसत्तू अन्नया कयाइ पहाए आसखंधवरगते महयाभडचडगैर० आसाहणियाए निजायमाणे तस्स फरिहोदगस्स अदूरसामंतेणं वीतीवयइ, तते णं जितसत्त तस्स फैरिहोदगस्स असुभेणं गंधेणं अभिभूते समाणे संएणं उत्तरिजगेणं • देवाणुपिया हे १ जे १ विना नास्ति॥ १. भसण १ पाण २ खाइम ३ साइम ४ केह हे २ ॥२. केति वि सं १ ला २, ३, हे ४ । के वि खं १ ॥ ३. विम्हिए लों॥ ४. “सुब्भि. सदा वि ति शुभशब्दा अपि दुन्भिसदत्ताए त्ति दुष्टशब्दतया”—अटी०॥ ५. ति जाव सुह हे १ जे१॥ ६. “पभोगवीससापरिणय ति प्रयोगेण जीवव्यापारेण विस्त्रसया च स्वभावेन परिणता अवस्थान्तरमारना ये ते तथा"-अटी०॥ ७. °माणस्स १ एतमढें इति जे १ हे १ विना सर्वत्र पाठः। माणस्स एयमढे जे १ हे १॥ ८. कयाई सं १ ला२। कयाई जे १। कयावि लो० ॥ ९. हायए लो० ॥१०. " मासखंधवरगए त्ति अश्व एव स्कन्धः पुद्गलप्रचयरूपो वरः प्रधानोऽश्वस्कन्धवरः, अथवा स्कन्धदेशप्रत्यासत्तेः पृष्ठम प स्कन्ध इति व्यपदिष्टमिति"अटी०॥ ११. भडचडगरवंदपरिक्खिते' इति सम्पूर्णः पाठोऽत्र भाति । दृश्यतां पृ० ३३ पं०३॥ १२. °वाहि लो० ॥ १३. तस्स नास्ति हे १ जे १॥१४. परि' हे २ लो०॥ www.jainelibrary.org For Private & Personal Use Only Jain Education International
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy