SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ २०८ णायाधम्मकहंगसुत्ते पढमे सुयक्खंधे [सू०८५सणियं उव्विहति नियगपट्टाहि विगयसड़े। तते णं सा रयणदीवदेवया निस्संसा कलुणं जिणरक्खियं सकलुसा सेलगपट्टाहि ओवयंतं दास! मओ सि ति जंपमाणी अप्पत्तं सागरसलिलं गेण्हिय बाहाहिं आरसंतं उडूं उव्विहति अंबरतले, ओवयमाणं च मंडलग्गेण पडिच्छित्ता ५ नीलुप्पलगवलअयसिप्पगासेण असिवरेण खंडाखंडिं करेति, २ ता तत्थेव विलवमाणं तस्स य सरसवहियस्स घेत्तूण अंगमंगाति सरुहिराई उक्खित्तबलिं चउद्दिसिं करेति सा पंजली पहट्ठा। ८५. एँवामेव समणाउसो! जो अम्हं निग्गंथाण वा निग्गंथीण वा अंतिए पव्वतिए समाणे पुणरवि माणुस्सए कामभोगे आँसयति पत्थयति पीहेति अभि१० लसति से णं इह भवे चेव बहूणं समणाणं ४ जाव संसारं अणुपरियट्टिस्सति, जहा वा से जिणरक्खिए। छलिओ अवयक्खंतो निरांवयक्खो गओ अविग्घेणं । तम्हा पवयणसारे निरावयक्खेण भवियव्वं ॥३०॥ भोगे अवयक्खंता पडंति संसारसागरे घोरे। भोगेहिं निरवयक्खा तरंति संसारकंतारं ॥३१॥ ८६. तते णं सा रयणदीवदेवया जेणेव जिणपालिए तेणेव उवागच्छति, २ ता बहूहिं अणुलोमेहि य पडिलोमेहि य खरमैउयसिंगारेहिं य कलुणेहि य १५ १. °पिट्टाहि ला२॥ २. यं भकलुणा सेलग जे१॥ ३. तत्थ विल जे १ हे१ विना ॥ ४. सरिस' सं१ जे १ हेमू० ४ ला२, ३। “सरसवहिस्यस ति सरसम् अभिमानरसोपेतं वधितो हतो यः स तथा, तस्य, अंगमंगाई ति शरीरावयवान् उक्खित्तबलिं ति उत्क्षिप्त उर्द्धमाकाशे क्षिप्तो न भूमिपट्टादिषु निवेशितो यो बलिः देवतानामुपहारः स तथा, तं चतुर्दिशि करोति सा देवता पंजलि त्ति प्रकृताञ्जलिः प्रहृष्टा तोषवती"-अटी०॥ ५. चाउदिसिं करेह ॥ २ सा जे१॥ ६. पहिट्ठा सं१ ला२, ३ हे४॥ ७. “एवा(व-हे १जे १)मेवेत्यादि निगमनम-अटी०॥ ८.आसा सं१ ला २.३ हे४। "आसयइ ति प्राप्तानाश्रयति भजते. अप्राप्तान् प्रार्थयते ऋद्धिमन्तं याचते, स्पृहयति 'अप्रार्थित एव यद्ययं श्रीमान् भोगान् मे ददाति तदा साधु भवति' इत्येवंरूपां स्पृहां करोति, अभिलषति दृष्टादृष्टेषु शब्दादिषु भोगेच्छां करोतीत्यर्थः"-अटी० ॥ ९. °णाणं २ जाव जे १ । णाणं जाव हे १ विना। दृश्यतां पृ० १०. पं० ७, पृ० १०५ पं० १८॥ १०. “अत्रार्थे छलिभो गाहा, छलितो व्यंसितोऽनर्थ प्राप्तः अवकाशन पश्चाद्भागमवलोकयन् निनरक्षित इति प्रस्तुतमेव, निरावयक्खो निरवकाङ्कः पश्चाद्भागमनवेक्षमाणः तन्निस्पृह इत्यर्थः”-मटी०॥ ११. निरवेक्खो सं १ ला२ हे ४ । निरावक्खो लामू०३ ॥ १२. °सारेण नि° से.१ लामू०३॥ १३. मउसिं हे २ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy