SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ १९६ णायाधम्मकहंगसुत्ते पढमे सुयक्खंधे [सू० ८० तते णं सा रयणद्दीवदेवया ते मागंदियदारए ओहिणा आभोएति, २ असिखेडगवग्गहत्था सत्तद्वतलप्पमाणं उर्दू वेहासं उप्पयति, २ ता ताते उक्किट्ठाए जाव देवगतीए वीईवयमाणी २ जेणेव मागंदियदारए तेणेव उवागच्छति, २ आसुरुत्ता ते मागंदियदारए खरफरुसनिहुरवयणेहिं एवं वदासी–हं भो मागंदियदारया ! अप्पत्थियपत्थिया ! जति णं तुब्भे मए सद्धिं विउलातिं भोगभोगाई भुंजमाणा विहरह तो मे अस्थि जीवियं, अह णं तुब्भे मए सद्धिं विउलातिं [भोगभोगाई भुंजमाणा] नो विहरह तो मे अहं इमेणं नीलुप्पलगवलगुलिय जाव खुरधारेणं असिणा रत्तगंडमंसुयाई माउयाहिं उवसोहियाई तालफलाणीव सीसाई एगंते एडेमि । तते णं ते मागंदियदारगा रयणदीवदेवतातिए एयमहूँ सोचा १० निसम्म भीया करयल[परिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ट] एवं वयासी -जण्णं देवाणुप्पिया वतिस्सति तस्स आणाउववायवयणनिद्देसे चिट्ठिस्सामो । तते णं सा रयणदीवदेवता ते मागंदियदारए गेण्हति, जेणेव पासायवडेंसए तेणेव उवागच्छइ, २ ता असुभपोग्गलावहारं करेति, २ ता सुभपोग्गलपक्खेवं करेति, २ ता ततो पच्छा तेहिं सद्धिं विपुलाई भोगभोगाई भुंजमाणी विहरति, कलाकलिं १५ च अमयफलातिं उवणेति । ८१ तते णं सा रयणदीवदेवया सक्कवैयणसंदेसेणं सुट्ठिएणं लवणाहिवइणा * असिफलगव जे १ हे १ विना। “असिखेडगवग्गहत्थ त्ति खड्ग-फलकाभ्यां व्यग्रौ हस्तौ यस्याः सा तथा"-अटी०॥ १. वीवयमाणी हे २। वीववमाणी खं१। वेयमाणी हे ३ । वीयवमाणी ला३॥ २. तेणेव मागच्छति हे २ सं १ ला २,३ हे ४॥३. ता सं१॥ ४. अहणं सं१ ला २, ३ हे ४ । अह ण हे २ ख १। अहं णं जे १ हे १॥ ५. अहं जे १ विना नास्ति । ६. मयसिकुसुमप्पगासेणं इति पाठो जावशब्देनात्र ग्राह्यः। दृश्यतां पृ० १०८ पं० १३॥ ७. "रत्तगंडमंसुयाई ति रक्तौ रञ्जितौ गण्डौ यस्तानि रक्तगण्डानि, तानि श्मश्राणि कूर्च केशा ययोस्ते रक्तगण्डश्मश्रुके, माउयाहिं उषसोहियाई ति इह माउया उत्तरौष्ठरोमाणि सम्भाव्यन्ते, अथवा माउया सख्यो मातरो वा ताभिः उपशोभिते समारचितकेशत्वादिना जनितशोभे उपशोधिते वा निर्मलीकृते शिरसी मस्तके 'छित्त्वा' इति वाक्यशेषः"-अटी०॥ ८. याहिं हे २॥ ९. तालफलाणि व ला २, ३ हे ४ । तालियफलाणिव सीसाणि एगते पाडेमि जे १ हे १ ॥ १०. वयाए अंतिए मु०॥ यल जाव एवं जे १ हे १॥ ११. “जण्णं देवाणुप्पियेत्यादि, यं कञ्चन प्रेष्याणामपि प्रेष्यं देवानुप्रिया वदिष्यति उपदेक्ष्यति यदुतायमाराध्यः तस्स ति तस्यापि, आस्तां भवत्याः, माज्ञा अवश्यं विधेयतया आदेशः, उपपातः सेवा, वचनम अनियमपूर्वक आदेश एव, निर्देशः कार्याणि प्रति प्रश्ने कृते यद् नियतार्थमुत्तरम्, एतेषां समाहारद्वन्द्वः, तत्र । अथवा यद् देवानां प्रिया वदिष्यति तस्स ति तत्र आज्ञादिरूपे स्थास्यामः वर्तिष्याम इति । अमयफलाई ति अमृतोपमफलानि"-अटी०॥ १२. “ सक्कवयणसंदेसेणं ति शक्रवचनं चासौ सन्देशश्च भाषकान्तरेण देशान्तरस्थस्य भणनं शक्रवचनसंदेशः, तेन"-अटी.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy