SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ ७४] अट्टमं अज्झयणं 'मल्ली' १७३ जारिसए णं इमे मह ओरोहे ? तए णं सा चोक्खा परिव्वाइया जियसत्तुं एवं वदासी (जियसत्तुणा रण्णा एवं वुत्ता समाणा) ईसिं अवहसियं करेति, २ एवं वयासी-सरिसए णं तुमं देवाणुप्पिया! तस्स अगडददुरस्स । के गं देवाणुप्पिए ! से अगडदडुरे ? जियसत्तू ! से जहा नामए अगडदडुरे सिया, से णं तत्थ जाए तत्थेव वुड़े अण्णं अगडं वा तलागं वा दहं वा सरं वा सागरं वा ५ अपासमाणे मन्नइ-अयं चेव णं अगडे वा जाव सागरे वा। तए णं तं कूवं अण्णे सामुद्दए दद्दरे हव्वमागए, तए णं से कूवदद्दरे तं सामुदं दद्दरं एवं वदासी-से केस णं तुमं देवाणुप्पिया!, कत्तो वा इह हव्वमागए ?, तए णं से सामुद्दए दद्दरे तं कूवददुरं एवं वयासी—एवं खलु देवाणुप्पिया ! अहं सामुद्दए ददुरे। तए णं से कूवदद्दुरे तं साँमुद्दयं दडुरं एवं वयासी-केमहालए णं देवाणुप्पिया! से समुद्दे १, १. तए णं से सामुद्दए ददुरे तं कूवडुरं एवं वयासी–महालए णं देवाणुप्पिया ! समुद्दे । तए णं से दद्दुरे पारणं लीहं कड़ेइ, २ एवं वयासी-एमहालए गं देवाणुप्पिया ! से समुद्दे १, णो इणढे सम8, महालए णं से समुद्दे । तए णं से कूवदद्दरे पुरथिमिल्लाओ तीराओ उप्फिडित्ताणं गच्छइ, २ एवं वयासी-ऐमहालए णं देवाणुप्पिया ! से समुद्दे १, णो इणढे तहेव । एवामेव तुमंपि जियसत्तू। १५ अन्नेसि बहूणं राईसर जाव सत्थवाहप्पभितीणं भज्ज वा भगिणिं वा धूयं वा सुण्हं वा अपासमाणे जाणसि जारिसए मम चेव णं ओरोहे तारिसए णो अण्णस्स, तं एवं खलु जियसत्तू ! मिहिलाए नयरीए कुंभगधूता पभावतीए देवीए अत्तिया मल्ली नामं विदेह[रायवरकण्णा] रूंवेण य जोव्वणेण जाव नो खलु अण्णा काइ देवकन्ना वा० जारिसिया मल्ली विदेहँरायवरकण्णा, मल्लीए विदेहरायवरकण्णाए २० १.मम जे १॥२. उवरोहे जे १ । उवरोधे हे १ ला १॥३. अत्रैव षोडशेऽध्ययने १२२ तमे सूत्रे ईदृशं वर्णनं पुनरपि वर्तते-"तं अस्थि याई...तते णं से कच्छुल्लनारए पउमनामेणं रक्षा एवं वुत्ते समाणे ईसि विहसियं करेइ, २ एवं वयासी" । एतदनुसारेण 'जियसत्तु एवं वदासी' इत्यस्य स्थाने 'जियसत्तुंगारण्णा एवं वुत्ता समाणा । ईसिं अवहसियं करेति, २ एवं वयासी इति पाठोऽत्र शोभनः प्रतीयते। ४. इसिं हे १॥५. वुड्ढे तलागं वा दहं वासरं वा अन्नं चा भगडं वा सागरं वा मपासमाणे जे १॥ ६. णं जे १ विना नास्ति ॥ ७. सामुह दडुरं हे २॥ ८. एवम हे १॥ ९. समरथे हे १, २॥ १०. उफुडि हे २। उदिफङित्ता पच्छइत्तागं गच्छइ लो० ॥ ११. ए° नास्ति हे २। एयमहा हे १॥ १२. भगिणीं हे १, २॥ १३. रूवेण जोन्व जाव णो खलु जे १। स्वेण य नो खलु जे १ विना । दृश्यतां पृ० १४८ पं० १, पृ० १६३ पं०७॥ १४. दृश्यतां पृ० २६२ पं० २०॥ १५. विदेहवररायकण्णा लों० ला ३ विना ॥ १६. मल्लीए विदेहरायवरकण्णाए इत्यस्य स्थाने जीए इत्येव पाठो हे १ मध्ये वर्तते, ला३ मध्ये तु जीते इति वर्तते। खं १ जे १ सं १ ला २ हे ३,४ मध्ये खण्डितोऽत्र पाठः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy