SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ १६२ णायाधम्मकहंगसुत्ते पढमे सुयक्खंधे [सू० ७०य आवोसे वियरति, २ ता पडिविसजेति। तते णं अरहन्नग[पामोक्खा] संजत्तगा [णावावाणियगा] जेणेव रायमैग्गमोगाढे आवासे तेणेव उवागच्छंति, २ भंडववहरणं करेंति, २ ता पडिभंडं गेहंति, २ ता सगडी[सागडं] भरेंति, जेणेव गंभीरए पोयपट्टणे तेणेव उवागच्छंति, २ ता पोतवहणं सज्जेति, २ ता भंडं संकाति, ५ दक्खिणाणु कूलेणं वातेणं], जेणेव चंपा पोयट्ठाणे तेणेव [उवागच्छंति, २ ता] पोयं लंबेंति, २ सगडी[सागडं] सजेति, २ तं गणिमं च धरिमं च मेजं च पारिच्छेजं च सगडी[सागडं] संकामेति, २ जाव महत्थं पाहुडं दिव्वं च कुंडलजुयलं गेण्हंति, २ जेणेव चंदच्छाए अंगराया तेणेव उवागच्छंति, २ ता तं महत्थं जाव उवणेति । तते चंदच्छाए अंगराया तं दिव्वं महत्यं च कुंडलजुयलं पडिच्छति, २त्ता ते अरहन्नगपामोक्खे एवं वदासी-तुब्भे णं देवाणुप्पिया! बहुणि गामागर जाव आहिंडह, लवणसमुदं च अभिक्खणं २ पोयवहणेहिं ओगाहह, तं अत्थि याई भे केइ कहिंचि अच्छेरए दिट्टपुव्वे ? तते णं ते अरहन्नगपामोक्खा चंदच्छायं अंगरायं एवं वदासी-एवं खलु सामी! अम्हे इहेव चंपाए नयरीए अरहन्नग१५ पामोक्खा बहवे संजत्तंगा णावावाणियगा परिवसामो । तते णं अम्हे अण्णदा कंदाइ गणिमं च धरिमं च मेजं च पारिच्छेज च, तहेव अहीणमतिरित्तं, जाव कुंभस्स रन्नो उवणेमो, तते णं से कुंभए मैलीए विदेहरायवरकन्नाए तं दिव्वं कुंडलजुयलं "पिणिद्धति, २त्ता पडिविसज्जेति। "तं एस णं सामी! अम्हेहिं कुंभगरायभवणंसि मल्ली विदेहरायवरकन्ना अच्छेरए दिटे, "तं नो खलु अन्ना का वि तारिसिया २० देवकन्नगा वा जाव जारिसिया णं मल्ली विदेहरायवरकन्ना। १. य नास्ति खं १॥ २. °वासे य विय° जे १॥ ३. मग्गोगाढे जे १ विना ।। ४. गणिमं ४ सगडी इति प्रतिषु पाठः। दृश्यतां पृ० १६१ पं० ८॥ ५. दृश्यतां पृ० १६१६०९-१०॥ ६. दृश्यतां पृ० १६१ पं० १३ ।। ७. "गामागरेत्यादाविदं द्रष्टव्यम्नगर-खेड-कबह-मडब-दोणमह-पट्टण-निगम-सन्निवेसाई इति-अटी०॥८.११म० विना नास्ति ॥ ९. °त्तगणावा सं १ ला २, ३ हे ४॥ १०. कयाई(ई?)जे १॥ ११. °णमति' ला २,३ हे ४॥ १२. मल्लीविदे हे ३ विना॥ १३. हे २ विना-पिणिद्धति हे १ । पिणिधह जे १। पिणित्ति ला १ पिणिद्धंति ला २। पिण«ति खं १ ला ३ । रिणति हे ४ । पिणदेवि से। पिणवह हे४॥१४.तं एणं खं १ त एणं जे१॥१५. कुंभराय°सं१ ला ३,४॥ १६. तं नास्ति जे१॥ १७. °सया दे सं१ला ३ हे४॥ १८. कण्णा वा हे १, २, ३ ला खं१। कण्गगा वि। जे१। “देवकण्णगा वेत्यादाविदं दृश्यम्-असुरकन्नगा वा नागकना वा अक्खकमा वा गंधव्वका (नगा-अटीजे०) वा रायकन्ना वेति"-अटी०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy