SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ -६९] agi अज्झणं 'मल्ली' आपुच्छंति, २ त्ता जेणेव पोतट्ठाणे तेणेव उवागच्छंति । तते णं तेर्सि अरहन्नग जाव वाणियगाणं परियणो (णा) जाव ताहिं इट्ठाहिं जाव वग्गूहिं अभिनंदतों य अभिसंधुणमाणा य एवं वदासी --अज्ज ! तात ! भाय ! माउल ! भागिणेज ! भगवता समुद्देणं अभिरक्खिज्जमाणा २ चिरं जीवह, भद्दं च भे, पुणरवि लट्ठे कयकज्जे अणहसमग्गे नियंगं घरं हव्वमागते पासामो त्ति कट्टु ताहिं सोमाहिं निद्धाहिं दीहाहिं सप्पिवासाहिं पप्पुयाहिं दिट्ठीहिं निरिक्खमाणा मुहुत्तमेतं संचिट्ठेति । ततो पुस्समाणवो बैंकमुदाहु — "हं भे! सब्वेसामैवि अत्थि अत्थसिद्धी, उवट्ठिताई कलाणाई, पडिहयातिं सव्वपावाईं, जुत्तो पूसो, विजओ मुहुत्तो, अयं तओ सैमाणिएसु पुप्फबलिकम्मेसु दिन्नेसु सरसरत्तचंदणददरपंचंगुलितलेसु, अणुक्खित्तंसि धूवंसि, पूइतेसु समुदवातेसु, संसारियासु वलयचादासु, ऊँसिएस सिएसु झयग्गेसु, पडुप्पवाइएसु तूरेसु, जइएसु सव्वसउणेसु, गहिएसु रायवरसासणेसु, १० महया उँक्किट्ठिसीहणाय जाव रखेणं पक्खुभितमहासमुद्दरवभूयं पिव "मेइणिं करेमाणा ऍगदिसं जाव वाणियगा णवं दुरूढा । । १. उवागच्छति २ हे ३ विना । उवा २ ता जे १ ॥ २. णंदयंता हे १, २, ३ नं १ला १ ॥ ३. नियगधरं जे १ । “निजकं गृहं हवं शीघ्रमागतान् पश्येमेति कृत्वा इत्यभिधाय "अटी० ॥ ४. पत्थयाहिं हे २ | " पप्पुयाहिं ति प्रप्लुताभिः अश्रुजलार्द्राभिः " - अटी० ॥ ५. " समागिएसुति समापितेषु ” – अटी० ॥ ६. अणुखित्तंसि हे १, २, ४, ला १ खं १ । अमिणियक्खित्तंसि हे ३ । " अणुवित्तति त्ति अनूत्क्षिप्ते पश्चादुत्पाटिते धूपे ” - अटी० ॥ ७. रूवंसि हे २ ॥ ८. वासु खं १ जे १ हे २। " पूजितेषु समुद्रवातेषु नौसांयात्रिकप्रक्रियया समुद्राधिप देवपादेषु वा " - अटी० ॥ ९. संचारि जे १ । "संसारियासु वलयबाहासु ति स्थानान्तरादुचितस्थान निवेशितेषु दीर्घकालक्षणबाहुषु ' आवेल्लकेषु' इति संभाव्यते " - अटी ० ॥ १०. ऊसिएस सिएस सियज्झएसु खं १ जे १। “ उच्छ्रितेषु ऊर्डीकृतेषु सितेषु ध्वजाग्रेषु पताकामेषु ” – अटी० ॥ कट्ठी हे १ हेमू० ४ १ । उक्किडसी ला २, ३, सं० ४ ॥ १२. मेहणीं हे २ ला २, ३ मेहणजे १ हे ३, ४ सं १ ॥ १३. एगदिवसं जे १ । एगदिसिं हे २, ३, ४, सं १ ला ३ । एगदिसि हे १ ला १,२ ॥ १४. णावं रूढा खं १ हे ३ । णावं दूढा हे १, २ । णावा दूढा ला १ ॥ १५. वक समुदाहु सं १ हे४ लामू० ३ । “ ततो पुस्समाणवो वक्कमुदाहु त्ति ततोऽनन्तरं मागधो मङ्गलवचनं ब्रवीति स्मेत्यर्थः, तदेवाह - सर्वेषामेव भे भवतामर्थसिद्धिर्भवतु ” – अटी० ॥ १६. हं भो सं १ हे ४ विना । दृश्यतामुपरितनं टिप्पणम् ॥ १७. मवि अस्थि सिद्धी जे १ । 'भवि अत्थसिद्धी सं १ हे ३, ४ ला २, ३ खं १ । दृश्यतामुपरितनं टिप्पणम् १४ ॥ । ऊससिएसु झयग्गेसु ११. उच्छुट्टिसी' १ । " Jain Education International १५३ For Private & Personal Use Only ५ www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy