SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ १३६ ५ णायाधम्मकहंगसुते पढमे सुखंधे [सू० ६३ २ ओलिंपति, लिंपति, २ लंछियमुद्दिते करेंति, २ ता कोट्ठागारस्स एगदेसंसि ठावेंति, २ सारक्खमाणा संगोवेमाणा विहरंति । तते णं कोडुंबिया दोच्चंसि वासारत्तंसि पढमपाउसंसि महावुट्ठिकार्यसि निवइयंसि खुड्डागं केयारं सुपरिकम्मियं करेंति, ते साली ववंति, २ दोचं पि० उक्खयणिहए जाव लुणंति जाव चलणत लमलिए करेंति, २ पुणंति । तत्थ णं सालीणं बहवे मुरया जान एगदेसंसि ठावेंति, २ सारक्खमाणा संगोवेमाणा विहरंति । तते णं ते कोडुंबिया तच्चंसि वासारत्तंसि महावुट्ठिकार्यसि निवइयंसि बहवे केदारे सुपरि० जाव लुणंति, २ त्ता संवहंति, २ त्ता खलयं करेंति, २ मैलेंति जाव बहवे कुंभा जाया । तते णं ते कोडुंबियाँ साली गरंसिपल जाव विहरंति । चउत्थे वासारते बहवे कुंभसया जाता । १० तणं तस्स धस्स पंचमयंसि संवच्छरंसि परिणममाणंसि पुव्वरत्तावरत्तकालसमयंसि इमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था — एवं खलु मए इओ अतीते पंचमे संवैच्छरे चउन्हं सुण्हाणं परिक्खणट्ठाए ते पंच पंच सालिअॅक्खया हत्थे दिन्ना, तं सेयं खलु मम कलं जीव जैलते पंच सालिअक्खए 'पॅडिजाइत्तए जाव जाणामि ताव काए किह सारक्खिया वा संगोविया वा संवडियों व त्ति कट्टु एवं १५ संपेहेति, २ त्ता कलं जीव जलते विपुलं असण ४ मित्त-नाइ - णियग-सयण-संबंधि = - १. ओलेंपंति लिंपति लंछिय° २ । ओलिंपति २ लंडिय° हे २ विना । " उपलिम्पन्ति घटक मुखस्य तत्पिधानकस्य च गोमयादिना रन्ध्रे भञ्जन्ति । लिम्पन्ति घटमुखं तत्स्थगनं च छगणादिना पुनर्मसृणीकुर्वन्ति । लाञ्छितं रेखादिना मुद्रितं मृन्मयमुद्रादानेन तत् कुर्वन्ति "अटी ० । २. लंछियमुद्दिया करेंति । २ सा । को जे १ ॥ ३. कोट्ठागारंसि एग° जे १ खं १ ॥ ४. कोटुंबियपुरिसा दो' जे १ । ५. पंत हे २ ला १ विना ॥ ६. दोच्चं २ पि उक्ख' जे १ । दोचं पि तच्छं पि उक्ख मु० ॥ ७. हे १ विना – मुखा हे २ लों० खं १ ला२ । कुडगा ला३ । कुरवा हेसं० ४ । पुरवा हे ३ । कुडवा सं १ जे १ । “मुरजो मानविशेषः " अटी० ॥ ८. दृश्यतां पं० ३-४ ॥ ९ मसलंति ला२ ॥ १०. 'य साली जे १ विना ॥ ११. कोट्टासि हे १ ॥। १२. प्रतिषु पाठाः - लंति २ । जाव जे १ । पलंसि जाव लों ० । पलंमि आव हे २ । पलंति जाव हे १, ३, ४, से १ ख १ ला २, ३ । पक्खिवंति जाव ला १ मु० | अत्रेदं विचार्यते - बहुषु हस्तलिखितादर्शेषु पलंति इति पाठः, अतः पल्यशब्दं नामघातुं विधाय ' पलंति' इत्यस्य 'पल्ये प्रक्षिपन्ति' इत्यर्थो यदि विवक्षितः तदा 'प ंति' इति पाठः समीचीन एव, अत्रारुचौ तु 'घलंति' इति जे १ पाठः, 'पक्खिवंति' इति ला १ पाटो वा उपादेयः ॥ १३ संवत्सरे जे १ सं १ ला १ ॥ १४. पंच साडि जे १ हे १ ॥ १५. अक्खए हत्थए दिण्णा जे १ ॥ १६. जलंतए जे १ सं १ हे ४ खं १ ॥ १७. परिजा' हे २ ला १ विना ॥ १८. हे १ विना 'या वा कट्टु हे २ जे १ खं १ । °या जाव ति कट्टु सं १ ला २, ३ है ४ । या कहु है ३ || १९. जाव नास्ति जे १ विना ॥ २०. दृश्यतां पृ० १४ पं० ५-११ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy