SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ १३४ णायाधम्मकहंगसुत्ते पढमे सुयक्खंधे [सू० ६३एवं भोगवतियाए वि, गवरं सा छोल्लेति, २ ता अणुगिलति, २ ता सकम्मसंजुत्ता जाया। एवं रँक्खियाए वि, नवरं गेण्हति, २ ता इमेयारूवे अज्झत्थिए [चिंतिए पत्थिए मणोगए संकप्पे समुप्पन्जित्था-एवं खलु ममं ताओ इमस्स मित्त-नातिनियग-सयण-संबंधि-परिजणस्स चउण्ह य सुण्हाणं कुलघरवग्गस्स पुरतो सद्दावेत्ता एवं वदासी-तुमं णं पुत्ता! मम हत्थाओ जाव पडिनिजाएजासि ति कट्ट मम हत्थंसि पंच सालिअक्खए दलयति, तं भवियव्वमेत्य कारणेणं ति कट्ठ एवं *संपेहेति, २ ता ते पंच सालिअक्खए सुद्धे वत्थे बंधइ, २ ता रयणकरंडियाए पक्खिवइ, २ ता मंजूसाए पक्खिवइ, २ ता ऊसीसामूले ठावेइ, २ ता तिसंझं १० पडिजागरमाणी २ विहरति । तए णं से धणे सत्यवाहे तस्सेव मित्त जाव चैउत्थं रोहिणीयं सुण्हं सदावेति, जाव "तं भवियैव्वमेत्थ कारणेणं । तं सेयं खलु मम एए पंच सालिअक्खए सारक्खमाणीए संगोवेमाणीए संवडेमाणीए त्ति कडु एवं संपहेति, २ ता कुलघर पुरिसे सद्दावेति, २ ता एवं वदासी-तुब्भे णं देवाणुप्पिया! एते पंच सालि१५ अक्खए गेहँह, सारक्खमाणा संगोवेमाणा अणुपुव्वेणं संवड़ेह। पढमपाउसंसि महावुट्टिकायंसि निवइयंसि खुड्डागं केयारं सुपरिकम्मियं करेह, सुपरिकम्मियं करेत्ता इमे पंच सालिअक्खए वावेह, वावेत्ता दोचं पि तचं पि उक्खयनिहंए करेहैं , "२ वौडिपरिक्खेवं करेह, २ सारक्खमाणा संगोवेमाणा अणुपुव्वेणं संवड़ेह ।। १. °वतिया वि सं १ ला २, ३, हे ४ ॥ २. णवरं संछोलेइ २ ता जे १ । “छोलेइ ति निस्तुषीकरोति, अणुगिलइ ति भक्षयति, कचित् फोलेइ इत्येतदेव दृश्यते, तत्र च भक्षयतीत्यर्थः"अटी०॥ ३. संजाया एवं जे१1 °संपउत्ता एवं हे २। सं० एवं जे १ विना ॥ ४. रक्खिज्जा एयाए वि जे१। रक्खिया वि सं १ ला २, ३, हे ४॥ ५. स य पुरतो हे १, २, जे१॥ ६. दलयइ २ ता तं जे १। दयति। तं हे २॥ ७. संपेहि। ते पंच हे २॥ ८. २ ता मंजूसाए पक्खिवइ हे १ जे १ विना नास्ति ।। ९. २ नास्ति जे १ हे १ ॥ १०. तहेव जे१॥ ११. चउण्हं हे २॥ १२. तं नास्ति हे २॥ १३. °यव्वं णं एत्थ हे १॥ १४. णं ति कटु जे १॥ १५. तिकटु जे १ हे २॥ १६. गेण्हह पढम जे १ हे १ विना ॥ १७. करेह सु २ इमे जे १ हे १ विना । करेह इमे हे १ जे १॥ १८. तच्चं पि नास्ति जे १सं १ ला३॥ १९. निक्खये जे १। निक्खए से १ ला ३ हे १,४॥ २०. °ह उ २ ख १ हे ३ । पतदनुसारेण करेह, उक्खयनिहए करेत्ता इति संपूर्णः पाठः॥ २१. २ वाडिपरिक्खेवं करेह नास्ति हे २, ३ खं१ ला १ हेसं० ४ विना॥ २२. वाडियप° खं १ हेमू० २। दृश्यतां पृ० १३५ टि०२॥ २३. °पक्खेवं ला१ हे ३ हेसं० ४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy