SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ [सत्तमं अज्झयणं 'रोहिणी'] १० ६३. जति णं भंते ! समणेणं जाव संपत्तेणं छट्ठस्स नायज्झयणस्स अयमढे पण्णत्ते, सत्तमस्स णं भंते ! नायज्झयणस्स के अटे पण्णत्ते ? एवं खलु जंबू ! ते णं काले णं ते णं समए णं रायगिहे "नाम नयरे होत्था, सुभूमिभागे उज्जाणे । तत्थ णं रायगिहे नगरे धणे *नाम सत्थवाहे परिवसति अड़े, भद्दा भारिया अहीणपंचेंदिय जाव सुरूवा । तस्स णं धणस्स सत्थवाहस्स पुत्ता भदाए भारियाए अत्तया चत्तारि सत्थवाहदारया होत्था, तंजहा—धणपाले धणदेवे धणगोवे धणरक्खिए। तस्स णं धणस्स सत्थवाहस्स च उण्हं पुत्ताणं भारियाओ चत्तारि सुण्हाओ होत्था, तंजहा-उज्झिया भोगवतिया रंक्खिया रोहिणिया। तते णं तस्स धणस्स अन्नया कदाइं पुव्वरत्तावरत्तकालसमयंसि इमेयारूवे अज्झस्थिए जाव समुप्पज्जित्था—एवं खलु अहं रायगिहे बहूणं इसर जाव प्पभितीणं संयस्स य कुटुंबस्स बहूसु कजेसु य कारणेसु य कुटुं बेसु मंते गुज्झे रहस्से. निच्छए ववहारेसु य आपुच्छणिजे पडिपुच्छणिज्जे मेढी पमाणं आहारे आलंबणं चक्खू मेटिभूते पमाणभूते आहारभूते आलंबणभूते चक्खुभूते सव्वकजवट्टावए, तं ण णन्नति णं मए गयंसि वा चुयंसि वा मयंसि वा भग्गंसि वा लुग्गंसि वा सडियंसि वा पडियंसि वा विदेसत्थंसि वा विप्पवसियंसि वा इमस्स कुटुंबस्स के मन्ने आहारे वा आलंबे वा पडिबंधे वा भविस्सति १, तं सेयं खलु मम कलं जाव जलंते विपुलं असण ४ उवक्खडावेत्ता मित्त-णाति[-णियग-सयण-संबंधि-परिजणं] चउँण्ह य ए॒हुसाणं कुलघरवग्गं आमंतेत्ता तं मित्त-णाइ-णिय ग-सयण-संबंधि-परिजणं] चउण्ह य ण्हुसाणं कुलघरवग्गं विपुलेणं * णाम सं १॥ १. रक्खितिया जे १ विना ॥ २. सयस्स कुटुंबस्स य ब जे १॥ ३.प्रतिषु पाठा:-कार कोटुंबमंते जे १ ला२ लामू० ३ । कार कोडुबे मंते लासं० ३। कार कोठें मंते ने१ विना। कार कुटुं मंते हे २। दृश्यतां पृ० ७८ पं० ९ तथा पृ० ७५० ९, तत्र अटी. मध्ये इत्थं न्याख्यातम्-"कार्येषु च...विषयभूतेषु, कुटुम्बेषु च स्वकीय-परकीयेषु विषयभूतेषु ये मन्त्रादयो निश्चयान्तास्तेषु आप्रच्छनीयः...प्रतिप्रच्छनीयः...मेढि ति...मेढी, प्रमागं... भाधारः...मालम्बनं...चक्षुः...। एतदेव प्रपञ्चयति मेढिभूए इत्यादि"-अटी० ॥ ४. चक्खुभूते मेढीभूते हे २॥ ५. कज्जाव जे१। कज्जुव लों० खं१॥ ६. 'मसण-पाण-खाइमसाइम' इति '४' इत्यनेन विधक्षितम् ॥ ७. चउण्ह ण्हुसाण य कुल' हे २ लो०। चउण्ड य सुण्हाणं कुल° जे १ ला३। चउण्ह एहसाणं कुल हे १ ला १। चउपह हुस्साणं कुल° खं १॥ ८.हस्साणं सं १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy