SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ [छटुं अज्झयणं 'तुंबे'] ६२. जति णं भंते ! समणेणं भगवया महावीरेणं जाव संपत्तेणं पंचमस्स णायज्झयणस्स अयमढे पण्णत्ते, छट्ठस्स णं भंते ! नायज्झयणस्स समणेणं जाव संपत्तेणं के अढे पण्णते ?, एवं खलु जंबू! ते णं काले णं ते णं समए णं रायगिहे समोसरणं, परिसा निग्गया। ते णं काले णं ते णं समए णं समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी इंदभूती नाम अणगारे अदूरसामंते जाव सुक्कज्झाणोवगए विहरति। तते णं से इंदभूती जायसड़े जावे एवं वदासी-कहणं भंते ! जीवा गरुयत्तं वा लहुयत्तं वा हव्वमागच्छंति ? गोयमा! से जहा नामए केइ १. पुरिसे एगं महं सुकं तुंबं णिच्छिड्डे निरुवहयं दब्भेहिं य कुसेहिं य *वेढेइ, २ ता मट्टियालेवेणं लिंपति, २ ता उण्हे दलयति, २ ता सुकं समाणं दोचं पि' दब्भेहि य कुसेहि य "वेढेति, २ ता मट्टियालेवेणं लिंपति, २ उण्हे दैलयइ, सुक्कं समाणं तचं पि दब्भेहि य कुसेहि य "वेढेति, २ ता मट्टियालेवेणं "लिंपति । एवं खलु एएणुवाएणं अंतरा वेढेमाणे अंतरा लिंपेमाणे अंतरा सैंक्वेमाणे १५ जाव अट्ठहिं मट्टियालेवेहिं लिंपति, अत्थाहमतारमपोरिसियंसि उदगंसि पंक्खिवेज्जा, से गूणं गोतमा! से तुंबे तेसिं अट्ठण्हं मट्टियालेवाण गरुययाए भौरिययाए गरुयभारिययाए उप्पिं सलिलमतिवइत्ता अहे धरणियलपइट्टाणे भवति, एवामेव गोतमा! जीवा वि पाणातिवाएणं जाव मिच्छादसणसल्लेणं अणुपुव्वेणं अट्ठ कम्मपगडीओ समजिणित्ता, तासिं गैरुययाए भारिययाए गैरुयभारिययाए काल१०. मासे कालं किच्चा धरणियलमतिवतित्ता अहे नरगतलपइट्ठाणा भवंति, एवं खलु गोतमा! जीवा गरुयत्तं हव्वमागच्छंति । १. जेटे य इंद' हे १ से १ ला १, २, हे ३, ४॥ २. अंतेवासी जे १ मु० विना नास्ति । ३. नाम अणगारे जे १ विना नास्ति ॥ ४. जाव नास्ति हे १ जे १ विना ।। ५. णाम केइ खं१॥ ६. सुक्खं हे २॥ ७. विंटेइ जे १॥ ८. सुक्खं हे २ ॥ ९. पि नास्ति जे १॥ १०. विंटेइ २ सा जे१॥ ११. दलयइ सं १ ला २, ३ हेसं० ४ विना नास्ति ॥ १२. वेंटइ । २ ता जे १ । १३. लिंपइ २ ता । जे १॥ १४. सुक्खवे हे १ से १ ॥ १५. मालिंपति जे १ विना ॥ १६. अस्थाहमतारपोरुसियंसि पक्खिवेजा जे १। “अत्थाहंति त्ति अस्थाचे अगाधे इत्यर्थः, पुरुषः परिमाणमस्येति पौरुषिकम् , तन्निषेधादपौरुषिकम् "--अटी०॥ १७. पक्खिवेजसि खं १ ॥१८. गुरुयत्ताए हे २ । गुरुययाए खं १ ला २, ३ । गुरुयाए हे ४ ॥ १९. भारियाए जे १ सं १ ।। २०-२३. गुरु हे १ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy