SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ पंचमं अज्झयणं 'सेलगे' तते णं से कण्हे वासुदेवे चाउरंगिणीए सेणाए विजयं हत्थिरयणं दुरूढे समाणे जेणेव थावच्चाए गाहावतिणीए भवणे तेणेव उवागच्छति, २ ता थावच्चापुत्तं एवं वदासी—मा णं तुमं देवाणुप्पिया! मुंडे भवित्ता पव्वयाहिं, भुंजाहि णं देवाणुप्पिया! विउले माणुस्सए कामभोगे मम बाहुच्छायाँपरिग्गहिए, केवलं देवाणुप्पियस्स अहं णो संचाएमि वाउकायं उवरिमेणं गच्छमाणं निवारित्तए, अणणो णं देवाणुप्पियस्स जं किंचि आबाहं वा वाबाहं उप्पाएति तं सव्वं निवारेमि । तते णं से थावच्चापुत्ते कण्हेणं वासुदेवेणं एवं वुत्ते समाणे कण्हं वासुदेवं एवं वयासी-जइ णं तुमं देवाणुप्पिया! मम जीवियंतकरं मच्चु एजमाणं निवारेसि, जरं वा सरीररूवविणासिणि सरीरं अइवयमाणिं निवारेसि, तते णं अहं तव बाहुच्छायापरिग्गहिए विउले माणुस्सए कामभोगे भुंजमाणे विहरामि । १. - तते णं से कण्हे वासुदेवे थावच्चापुत्तेणं एवं वुत्ते समाणे थोवच्चापुत्तं एवं वदासी-एए णं देवाणुप्पिया दुरतिक्कमणिज्जा, णो खलु सक्का सुबलिएणावि देवेण वा दाणवेण वा णिवारित्तए, गन्नत्थ अप्पणा कम्मक्खएणं । - तते णं से थावच्चापुत्ते कण्हं [वासुदेवं] एवं वयासी-जई णं ऍते णं दुरतिकमणिज्जा, णो खलु सक्का जाँव णण्णत्थ अॅप्पणा कम्मक्खएणं । तं इच्छामि णं १५ देवाणुप्पिया ! अण्णाण-मिच्छत्त-अविरइ-कसायसंचियस्स अंतणो कैम्मक्खयं करित्तए। .. तुमे जे१ मु० ॥ २. पन्वाहिं सं १ लामू०३ । पव्वाहि हे २॥ ३. यपडिग्ग' सं १ ला३ । °यपरिग्ग जे१। य। परिग्ग हे१॥ ४. अण्णोणं हे१जे १ सं१ ला३॥ ५. जो किंचि मा जे१ विना। जे किंचि आ° खं१ मु०॥ जो किंचि वि आ° हे १ मु० ला १॥ ६. वयासि जे १॥ ७. जे णं खं १॥ ८. तुम जे १ विना नास्ति ॥ ९. सं १ ला ३ विना-करणियं मधु हे ४ जे१। करणि मञ्चं हे २, ३ खं१। करणं मधु हे १ मु०॥ करेणं मझु ला १। करणेहिं मछु ला २।१०. °सणिं हे १ मु० विना ॥ ११. °च्छायपरि जे१ लो. हे २॥ १२. थावचं पुत्तं एवं वयासी एस णं हे २॥ १३. वयासि जे १। एवमग्रेऽपि प्रायः सर्वत्र॥ १४. अण्णस्थ सं १ हे १,४ ला १, २, ३ । णमेत्थ खं१। दृश्यतामधस्तनं टिप्पणम्॥ १५. अपणो खं१ हे२,३ । “ननस्थ अप्पणा कम्मक्खएणं ति न इति यदेतन्मरणादिवारणशक्तेनिषेधनं तद् अन्यत्र भात्मना कृतात् आत्मनो वा सम्बन्धिनः कर्मक्षयात् , आत्मना क्रियमाणम् आत्मीयं वा कर्मक्षयं वर्जयित्वेत्यर्थः। अज्ञानेत्यादौ, अप्पणा अप्पणो वा कम्मक्खयं करित्तए त्ति कर्मण इह षष्ठी द्रष्टव्या"-अटी० ॥ १६. जई खं १ ॥ १७. एए दुर° जे १ विना ॥ १८. जाव णं णण्णस्य सं १ ला १, २, लामू०३ हे १, ३, ४ । जा गं गण्णत्थ खं१॥ १९. अप्पणो खं १,हे २, ३ ला२। दृश्यतां टि०१५ ॥ २०. अप्पणो ला २, लासं०३ ॥ २१. कम्मस्स खयं हे २। दृश्यतां टि० १५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy