SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ ४१] बीयं अज्झयणं 'संघाडे' माणा २ एवं वदंति-एस णं देवाणुप्पिया! विजए नाम तकरे जाव गिद्धे विव आमिसभक्खी बालघायए बालमारए, तं नो खलु देवाणुप्पिया! एयस्स केति राया वा रायामचे वा अवरज्झति, गण्णत्थ अप्पणो सयाति कम्माई अवरज्झंति त्ति कटु जेणामेव चारगसाला तेणामेव उवागच्छंति, २ हडिबंधणं करेंति, २ त्ता भत-पाणनिरोहं करेंति, २ ता तिसंझं कसप्पहारे य जाव निवाएमाणा [२] ५ विहरंति। तते णं से धणे सत्थवाहे मित्त-नाति-नियग-सयण-संबंधि-परियणेणं सद्धिं रोयमाणे जाव विलवमाणे देवदिन्नस्स दारगस्स सरीरस्स महया इडीसक्कारसमुदएणं नीहरणं करेति, २ ता बहूई लोइयाई मॅयकिच्चाई करेति, २ ता केणइ कालंतरेण अवगयसोए जाते यावि होत्था। ४१. तते णं से धणे सत्थवाहे अन्नया कयाइ लहूसयंसि रायावराहसि १० 'संपलत्ते जाए यावि होत्था, तते णं ते नगरगुत्तिया धणं सत्थवाहं गेण्हंति, २ ता जेणेव चारगे तेणेव उवागच्छंति, २ ता चारगं अणुपविसंति, २ विजएणं तक्करेणं सद्धिं एगयओ हडिबंधणं करेंति। तते णं सा भद्दा भारिया कलं जाव जलंते विपुलं असणं ४ उवखेडेति, २ त्ता 'भोयणपिडए करेति, २ ता भोयणाई पक्खिवति, २त्ता लंछियमुद्दियं करेइ, २त्ता ११ एगं च सुरभिवारिपडिपुन्नं दगवारयं करेति, २ ता पंथयं दासचेडं सद्दावेति, २ त्ता एवं वदासी-गच्छ णं तुमं देवाणुप्पिया! इमं विपुलं असणं ४ गहाय चारगसालाए धणस्स सत्थवाहस्स उवणेहि । तते णं से पंथए भद्दाए सत्थवाहीए एवं वुत्ते समाणे हद्वतुढे तं भोयंगपिडयं तं च सुरभिवरवारिपडिपुन्नं वारयं गेण्हति, २ त्ता सयाओ गिहाँओ पडिनिक्खमति, २ ता रायगिहं नगरं मझमज्झेणं जेणेव २० . १. °माणा एवं जे १ हे २, ३॥ २. °घायए य बा' सं १। °चाए य बा ला २ लामू० ३॥ ३. रायमचे जे १ हे ३ लासं० २ अटी । “रायमच्चे त्ति राजामात्यः"-अटी०॥ ४. "ननथ ति नन्वत्रेत्यर्थः । वाचनान्तरे विदं नाधीयत एव"-अटी०॥ ५. °माणा विहरंति मु० विना ॥ ६. सरीरयस्स य जे १॥ ७. मयगकि हे ३, ४ ला १, २ लासं० ३ । मयगंकि हे १॥ ८. कयाई सं १ ला २॥ ९. संपत्ते हे २। संपलित्ते से १ हैं ३। "संप्रलसः प्रतिपादितः पिशुनैरिति गम्यते"-अटी०॥ १०. अणुप्पसंति जे१॥ ११. भसण ४ जे १ मु० विना ॥ १२. °डेति भोय' मु० विना ॥ १३. भोयणंपिडए जे १ । भोयणपडिए हे ३। भोयगपिंडए से १ ला २, ३, हे ४। “भोयणपिडयं ति भोजनम्याल्याद्याधारभूतं वंशमयं भाजनं पिटकं तत् करोति, सजोकरोतीत्यर्थः। पाठान्तरेण भरेह त्ति पूरयति । पाठान्तरेण भोजनपिटके करोति अशनादीनि-अटी०॥११. चेडयं सं१ हे२ला२,३॥ १५. असण हे २ जे १॥ १६. उवणेइ जे १॥ १७. पिंडयं सं १ ला३॥ १८. गेहाओ सं १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy