SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ ३६] बीयं अज्झयणं 'संघाडे वा दारिंगं वा पयामि तो णं अहं तुभं जायं च दायं च भायं च अक्खयणिहिं च अणुवड्डेमि त्ति कट्टु उतियं उववाइत्तए। एवं संपेहेति, संपेहित्ता कलं जाव जलंते जेगामेव धणे सत्यवाहे तेणामेव उवागच्छति, उवागच्छित्ता एवं वदासिएवं खलु अहं देवाणुप्पिया ! तुब्भेहिं सद्धिं बहूई वासाइं जाव देंति समुल्लावए सुमहुरे पुणो पुणो मंजुलप्पभणिते, तं णं अहं अहन्ना अपुण्णा अकयलक्खणा, एत्तो ५ एगमवि न पत्ता । तं इच्छामि णं देवाणुप्पिया ! तुब्भेहिं अब्भणुण्णाता समाणी विपुलं असणं पाणं खाइमं साइमं जाव अणुवड़ेमि उवाइयं करेत्तए। तते णं धणे सत्थवाहे भदं भारियं एवं वदासी-ममं पि य णं खलु देवाणुप्पिए ! एस चेव मणोरहे-'कहं णं तुमं दारगं वा दारिंग वा पयाएज्जासि' । भद्दाए सत्यवाहीए एयमट्ठमणुजाणति । तते णं सा भद्दा सत्थवाही धणेणं सत्थवाहेणं अन्मणुण्णाता १. समाणी हट्टतुट्ठ जाव हियया विपुलं असणं पाणं खाइमं साइमं उवक्खडावेति, २" ता सुबहुं पुप्फ-वत्थ-गंध-मल्लालंकारं गेण्हति, २ त्ता सयाओ गिहाओ निग्गच्छति, २ ता रायगिहं नगरं मझमज्झेणं निग्गच्छति, २ ता जेणेव पुक्खरिणी तेणेव उवागच्छति, २ त्ता पुक्खरिणीए तीरे सुबहुं पुप्फ जाव मल्ला १. पयायामि हे १ विना । दृश्यतां पृ० ८० पं०४, पृ०८२ पं०११॥ २. ते णं से १ ला३॥ ३. “जायं वेत्यादि, याग पूजां दायं पर्वदिवसादी दानं भागं लाभांशम् भक्षयनिधिम् अन्ययं भाण्डागारम् अक्षयनिधि वा मूलधनं येन जीर्णीभूतस्य देवकुलस्योद्धारः करिष्यते अक्षीणिकां वा प्रतीतां वर्धयामि" अटी० ॥ ४. ओवा खं१। “उ(मो-खं)वाइयं ति उपयाच्यते मृग्यते स्म यत् तत् उपयाचितमीप्सितं वस्तु उपयाचितुं प्रार्थयितुम्"-अटी०॥ ५. अहं नास्ति हे२ जे१ सं१ ला३॥ ६. मंजुलभणिए जे१॥ ७. णं नास्ति हे२॥ ८.असणं जाव जे१। जे १ विना असणं ४ जाव' इति पाठः, अत्र '४' इत्यनेन असणं पाणं खाइमं साइमं इति पाठो ज्ञेयः॥ ९. मोवाईयं हे २॥ १०. वा नास्ति हे १, ३, खं१॥ ११. तुट्टा जे १॥ १२. हयहियया मु०॥ १३. जे १ विना-असण ४ उव हे २ । असणपाणखातिमसातिम उव हे। भसणपाणखादिमंसादिम खं१ असणपाणखाइमसाइमं से १ ला१.२,३ हे३.४॥ १४. इदमत्रावधेयम-हस्तलिखितादशेषपलभ्यमानं २' इत्यङ्कमनुसृत्य यथायोगं संस्कार विधाय एतत्पर्यन्तमस्माभिस्तत्र तत्र पाठा उपन्यस्ताः। इतः परं तु हस्तलिखितादर्शषु यथा '२' इत्यङ्क उपलभ्यते तथैव प्राय उपदर्शयिष्यते। इदं तु ध्येयम्--जे १ विनाऽन्यत्र प्रायः '२' इत्यङ्क एवोपलभ्यते, जे १ मध्ये तु '२त्ता' इति प्राचुर्येण दृश्यते, जे १ मध्येऽपि कचित् क्वचित् केवलं '२' इत्यपि दृश्यते। यथा च पाठ उपलभ्यते तथैवास्माभिरपि प्राय उपदर्शयिष्यते, तथापि धातोरनन्तरं यत्र केवलं '२' इति मुद्रितं तत्रापि २त्ता' इति सर्वत्र स्वधिया अभ्यूहनीयमेव । इदं तु ज्ञेयम्-धातोरनन्तरं यत्र '२' इति वर्तते तत्र २' इत्यनेन पूर्वपठितो धातुः क्वाप्रत्ययान्तो विवक्षितः, अन्यत्र तु '२' इत्यनेन पूर्वपदमेव द्विः पठनीयम् , यथा 'महया २' इत्यनेन 'महया महया' इति विवक्षितम्। एवमन्यत्रापि यथायोगं स्वधियाऽवगन्तव्यम्॥ १५. पुप्फगंधमला जे १ विना। पुषफगंधवत्थमल्ला मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy