SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ ७८ णायाधम्मकहंगसुत्ते पढमे सुयक्खंधे [सू० ३२अंहीणपडिपुण्णपंचिंदियसरीरा लक्खणवंजणगुणोववेया माणुम्माणपमाणपडिपुण्णसुजातसव्वंगसुंदरंगी ससिसोमागारकंतपियदसणा सुरूवा करयलपरिमियंतिवलियवलियमज्झा कुंडलुलिहियगंडलेहा कोमुदिरयणियरपडिपुण्णसोमवयणा सिंगारागारचारुवेसा जाव पडिरूवा वंझा अवियागरी जाणुकोप्परमाया यावि होत्था। ३४. तस्स णं धणस्स सत्थवाहस्स पंथए नाम दासचेडे होत्था सव्वंगसुंदरंगे मंसोवचिते बालकीलावणकुसले यावि होत्था। तते णं से धणे सत्थवाहे रायगिहे नयरे बहूणं नगर-निगम-सेट्ठि-सत्थवाहाणं अट्ठारसण्ह य सेणिप्पसेणीणं बहूसु कजेसु य कुडुबेसु य मंतेसु य जाव चक्खुभूते यावि होत्था, नियगस्स वि य णं कुंटुंबस्स बहूसु कजेसु य जाव चक्खुभूते यावि होत्था। ३५. तत्थ णं रायगिहे नगरे विजए नामं तक्करे होत्था पावचंडालरूवे भीमतररुद्दकम्मे आरुसियदित्तरत्तनयणे खरफरुसमहल्लविगयेबीभच्छदाढिए अंसपुडितउढे उद्धृयपइण्णलंबंतमुद्धए अमरराहुवण्णे निरऍक्कोसे निरणुतावे दारुणे पतिभए "निस्संसतिए निरणुकंपे, अही व एगंतदिहिए, खुरे व एगंतधाराए, गिद्धे व १. महीणपुण्ण ख १ हे १, २, ३, ४ । “राज्ञीवर्णके लिख्यते-अहीणपडिपुण्णपंचिंदियसरीरा। क्वचित्तु महीणपुण्णपंचिंदियसरीरा। महीनानि अन्यूनानि लक्षणतः, पूर्णानि स्वरूपतः, पुण्यानि वा पवित्राणि पञ्चापीन्द्रियाणि यत्र तत्तथाविधं शरीरं यस्याः सा तथा" इति अभयदेवसूरिविरचितायाम् औपपातिकसूत्रवृत्तौ ॥ २. पुण्णसविदिय" खं१॥ ३. "करयल त्ति अनेन करयलपरिमियतिवलियवलियमज्झा इति दृश्यम्”–अटी० । एतदनुसारेण अटी. कृतां समक्षं करयल इत्येतावानेव पाठ आसीदिति भाति ॥ ४. °तिवलियमज्झा जे १। "करतलपरिमितो मुष्टि ग्राह्यः प्रशस्तः शुभः त्रिवलिको वलित्रययुक्तो वलितः संजातवलिमध्यो मध्यभागो यस्याः सा तथा"-इति अभयदेवसूरिविरचितायाम् औपपातिकसूत्रवृत्तौ ॥ ५. रयणीयर खं सं० १॥ ६. °सोम्मव खं १ लों० ला १ । “कोमुइरयणियरविमलपडिपुण्णसोमवयणा, कौमुदी चन्द्रिका कार्तिकी वा, तत्प्रधानः तस्यां वा यो रजनीकरश्चन्द्रः, तद्वद् विमलं प्रतिपूर्ण सौम्यं च वदनं यस्याः सा तथा"-इति अभयदेवसूरिविरचितायाम् भोपपातिकसूत्रवृत्तौ। "कोमुईरयणिकरविमलपडिपुन्नसोमवयणा कौमुदीरजनीकरवत् कार्तिकीचन्द्र इव विमलं प्रतिपूर्ण सौम्यं च वदनं यस्याः सा तथा" इति अभयदेवसूरिविरचितायां ज्ञाताधर्मकथाङ्गवृत्तौ सू० १०॥ ७. नियम हे २ विना ॥ ८. सेणियप्प हे ४॥ ९. कुटुंबस्स य बहुस्सु य कज्जेसु य जे १॥ १०. बहूसु य कजेसु य जाव हे १, ४, खं १ ला १ विना ।। ११. नाम जे १ ॥ १२. बीभत्सदा हे १, २, सं १ ला ३ खं १ ॥ १३. असंवुडि जे १ सं १ ला ३। “असम्पतितौ [असंवृतौ-खं०] असंपुटितौ [असंवृत्तौ-जे०] वा परस्परालग्नौ तुच्छत्वाद् दशनदीर्घत्वाच्च ओष्ठौ यस्य स तथा”-अटी०॥ १४. °णुकोसे हे १, २॥ १५. हे २ विना निसंसइए जे१। णिसंसलिए हे १, ३, ४, सं १ ला १, २, ३ लो। “निःसंशयिकः शौर्यातिशयादेव 'तत् साधयिष्यामि एव' इत्येवंप्रवृत्तिकः, पाठान्तरेण निसंसे नृन् नरान् शंसति हिनस्वीति नृशंसः, निःशंसो वा विगतश्लाघः"-अटी०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy