SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ ७६ णायाधम्मकहंगसुत्ते पढमे सुयक्खंधे [सू० ३१णं भंते ! मेहे अणगारे कालमासे कालं किच्चा कहिं गए कहिं उववन्ने १ गोतमा ! दि समणे भगवं महावीरे भगवं गोयम एवं वयासी-एवं खलु गोयमा! मम अंतेवासी मेहे णामं अणगारे पगतिभदए जाव विणीए से णं तहारूवाणं राणं अंतिए सामाइयमाझ्याई एक्कारस अंगाई अहिज्जति, अहिजित्ता बारस भिक्खुपडिमाओ ५ गुणरयणसंवच्छरं तवोकम्मं कारणं फासेत्ता जाव किट्टेत्ता मए अब्भणुण्णाते गोयमाइ थेरे खामेति, [खामेत्ता] तहारूवेहिं जाव विपुलं पव्वयं दुरुहति, दुरुहित्ता दब्भसंथारगं संथरति, संथरित्ता दब्भसंथारोवगए सयमेव पंच महव्वए उच्चारेइ, उचारित्ता बारस वासाइं सामण्णपरियागं पाउणेत्ता, मासियाए संलेहणाए अप्पाणं झूसेत्ता, सहि भत्ताई अणसणाए छेदेत्ता, औलोइयपडिक्कते उद्धियसल्ले समाहिपत्ते कालमासे कालं किचा, उड्डूं चंदिम-सूर-गहगण-णक्खत्त-तारारूवाणं बहूई जोयणाई बहूई जोयणसयाई बहूई जोयणसहस्साई बहूई जोयणसयसहस्साई बहूओ जोयणकोडीओ बहूओ जोयणकोडाकोडीओ उडूं दूरं उप्पइत्ता सोहम्मीसाण-सणंकुमार-माहिंद-बंभ-लंतग-महासुक्क-सहस्साराणयपाणयारणच्चुते तिण्णि य अट्ठारसुत्तरे गेवेजविमाणावाससए वीईवइत्ता विजए महाविमाणे देवत्ताए उववण्णे । तत्थ णं अत्थेगइयाणं देवाणं तेत्तीसं सागरोवमाइं ठिती पण्णत्ता । तत्थ णं मेहस्स वि देवस्स तेत्तीसं सागरोवमाई [ठिती पण्णता] । __ एस णं भंते ! मेहे देवे ताओ देवलोयाओ आउक्खएणं ठिइक्खएणं भवक्खएणं अणंतरं चयं चइत्ता कहिं गच्छिहिति, कहिं उववजिहिति १ गोयमा ! महाविदेहे वासे सिज्झिहिति, बुज्झिहिति, मुच्चिहिति, परिणिवाहिति, सव्वदुक्खाणमंतं काहिति । एवं खलु जंबू ! समणेणं भगवया महावीरेणं आदिगरेणं तित्थगरेणं जाव संपत्तेणं अप्पोलंभनिमित्तं पढमस्स नायज्झयणस्स अयमढे पण्णत्ते ति बेमि । ॥ पढमं अज्झयणं सम्मत्तं ॥२ २० १. माईयाई हे २। मातीयाई खं१॥ २. भालोईय हे २॥ ३. णवास हे १ सं१ ला २, ३॥ ४. विईवइत्ता हे २ । वीईवइत्ता जे १ । वीवइत्ता खं १ हे ३ हेमू० ४ ला ३ ॥ ५. °विमाणाए सं १ ला २, ३॥ ६. ठितीखएणं खं १ विना ॥ ७. चयइत्ता जे १॥ ८. परिणेब्वाही सव्व खं१। परिनिव्वाही सव्व जे १ से १ हे४ । परिनिवाहि सव्व ला३॥ ९. दुक्खमंतं जे १ सं१॥ १०. कारेहिति खं १॥ ११. "अप्पोलंभनिमित्तं ति आप्तेन हितेन गुरुणेत्यर्थः उपालम्भो विनेयस्याहितविधायिन आप्तोपालम्भः, स निमित्तं यस्य प्रज्ञापनस्य तत् तथा। प्रथमस्य ज्ञाताध्ययनस्यायम् अनन्तरोदितः मेघकुमारचरितलक्षणोऽर्थोऽभिधेयः प्राप्तः अभिहितः। अविधिप्रवृत्तस्य शिष्यस्य गुरुणा मार्गे स्थापनाय उपालम्भो देयो यथा भगवता दत्तो मेषकुमारायेत्येवमर्थ प्रथममध्ययनमित्यभिप्रायः"--अटी० ॥ १२. ग्रंथानं १३०५ जे१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy