SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ ६६ ५ याधम्मक सुत्ते पढमे सुयक्खंधे [ सू० २७ पैरिसोसियतरुवर सिहर भीमतरदंसणिज्जे भिंगारवंत भेरवरवे णाणाविहपत्तकट्टतणकयवरुद्ध तपइमारुयाइद्ध नहयँलदुमगणे वाउलिदारुणतरे तण्हावसदोसदूसियभमंत विविहसावयसमाउले भीमदरिसणिज्जे वट्टंते दारुणंमि गिम्हे, मारुतवसपसरपसरियवियंभिएणं अब्भहियै भीमभेरवरवप्पगारेणं महुधारापडियसित्तउँद्धायमाणधगधगेंतसंर्दुद्धरणं दित्ततरसफुलिंगेणं धूममालाउलेणं सावयसयंतकरणेणं वणदवेणं जालालोवियनिरुद्धधूमंधकारमीओ आयवालोय महंत तुंबइयें वुन्नकण्णो आकुंचियथोरपीवरकरो भयवसभयंतदित्तनयणो वेगेण महामहो व्व वायणोलियमहलरूवो जेणे कओ ते पुरा दवग्गिभयभीयहियएणं अवगयतणप्पएस रुक्खो रुँक्खोद्दसो दवग्गिसंताणकारणट्टा तेहिं बहूहिं हत्थिहिं य सद्धिं जेणेव मंडले १. “ परिशोषिताः नीरसीकृताः तरुवराः श्रीधराः शोभावन्तो येन, परिशोषिता तरुवराणां वा श्रीः सम्पद् धरायां भुवि येन, पाठान्तरे परिशोषितानि तरुवर शिखराणि येन स तथा, स चासौ भीमतरदर्शनीयश्चेति” – अटी० । अटी०कृर्ता समक्षं परिसोसियसिरिहर इति पाठोऽप्यासीदिति भाति ॥ २. भिंगारपवत्तभे जे १ । " भृङ्गाराणां पक्षिविशेषाणां स्वतां खं कुर्वतां भैरवो भीमो रवः शब्दो यस्मिन् स तथा " - अटी० ॥ ३. "नानाविधानि पत्र - काष्ठतृण-कचवराणि उद्भूतानि उत्पाटितानि येन स तथा ” – अटी० ॥ ४. 'लदुगगणे जे १ | 66 गणे हे १ | "नभस्तलं व्योम पदुममाणे त्ति प्रदुन्वदुपतापकारि यस्मिन् पाठान्तरे उक्तविशेषणेन प्रतिमारुतेन आदिग्धं नभस्तलं द्रुमगणश्च यस्मिन् स तथा " -- अटीखं० ॥ ५. हियं भीम' जे १ हे १ । “ अभ्यधिकं यथा भवत्येवं भीमभैरवः अतिभीष्मो रवप्रकारो यस्य स तथा तेन " -- अटी० ॥ ६. उद्धा इयमाण जे १ हे १ से १ ला३ । उद्धावमानः प्रवर्धमानः " — अटी० ॥ ७ धगधगधगेत खं १ ला १ । " धगधगायमानो जाज्वल्यमानः " --अटी० ॥ ८. °सुद्दुद्ध° ४ । 'सदुद्ध' ला १ । सबुद्ध ला२। “ स्पन्दोद्धतश्च दह्यमानदारुस्पन्दप्रबलः, पाठान्तरे शब्दोद्धतश्च यः स तथा तेन " अटी० ॥ ९. मायवालो महंत अटी० संमतः पाठो भाति । " आत्मानमेव पालयतीत्यात्मपालः, पाठान्तरेण आयवालोय त्ति आतपालोकेन हुतवहतापदर्शननेन महान्तौ तुम्बकितौ स्तब्धतया अरघट्टतुम्बाकृती, वुन्नौ ससंभ्रमौ कर्णौ यस्य स तथा " - अटी० ॥ १०. हे १ विना – पुन० ला १ जे १ । पुखं १ हे २, ४, सं १ ला २, ३ । दृश्यतामुपरितनं टिप्पणम् ॥ ११. " आकुञ्चितस्थूरपीवरकरः, भयवशेन भजन्ती दिश इति गम्यते दीप्ते नयने यस्य स तथा, आकुंचियथोरपीवरकराभो यसव्वभयं तदित्तनयणो ति पाठान्तरम्, तत्र भाभोगो विस्तरः सर्वा दिशो भजन्ती दी नयने यस्येति " -- अटी ० | १२. जेणेव जे १ हे २ । "येन यस्यां दिशि कृतो विहितस्त्वया पुरा " -अटी० १३. तेण पुरा सं १ ला २, ला३ ॥ १४. पवेस' हे १ जे १ सं १ ला ३ हेसं० ४ लामू० २ । “ तेषामेव च प्रदेशा मूलादयोऽवयवाः वृक्षाश्च यस्मात् सोऽपगततृण प्रदेशवृक्षः "अटी० ॥ १५. रुक्खदेसो जे १ । " वृक्षोदेशो वृक्षप्रधानो भूमेरेकदेशो रूक्षोद्देशो वा " - अटी० ॥ १६. <D एतदन्तर्गतः पाठो जे १ मध्ये एव विद्यते । “येनैव यस्यामेव दिशि मण्डलं तेनैव तत्रैव प्रधारितवान् गमनाय, कथम्? बहुभिईत्यादिभिः सार्धमिति अयमेको गमः "-- अटी० ।। १७. जेणेव मंडले तेणेव पहारेत्थ गमणाते नास्ति हे २ ला १ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy