SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ याधम्मक हंगसुते पढमे सुखंधे चोलोर्वणयणं च मैया महया इडीसक्कारसमुदएणं करेंसु । " १० तणं तं मेहं कुमारं अम्मापियरो सातिरेगट्ठवासजातगं चैव गब्मट्ठमे वासे सोहणंसि तिहि-करण - मुहुत्तंसि कलायरियस्स उवर्णेति । तए णं से कलायरिए मेहं कुमारं 'लेहाइयाओ गणितप्पहाणाओ सउणरुतपज्जवसाणाओ बावत्तरिं कलाओ ५ सुत्तओ य अत्थओ य करणओ य सेहावेति सिक्खावेति, तंजहा - लेहं १, गणियं २, रूवं ३, नहं ४, गीयं ५, वाइयं ६, सरगयं ७, पोक्खरगयं ८, समतालं ९, जूयं १० जणवायं ११, पासयं १२, अट्ठावयं १३, पोरेकव्वं १४, दगमट्टियं १५, अन्नविहिं १६, पाणविहिं १७, वत्थविहिं १८ विलेवणविहिं १९, सयणविहिं २०, अज्जं २१, पहेलियं २२, मागहियं २३ गाहं २४, गीतियं २५, सिलोगं २६, हिरण्णजुत्तिं २७, सुवण्णजुत्तिं २८, चुन्नजुत्तिं २९, आभरणविहिं ३०, तरुणीपडिकम्मं ३१, इत्थीलक्खणं ३२, पुरिसलक्खणं ३३, हयलक्खणं ३४, गयलक्खणं ३५, गोणलक्खणं ३६, कुक्कुडलक्खणं ३७, छत्तलक्खणं ३८, दंडलक्खणं ३९, असिलक्खणं ४०, मणिलक्खणं ४१, कीगणिलक्खणं ४२, वैत्थुविज्जं ४३, खंधारमाणं ४४, नगरमाणं ४५, वूहं ४६, पडिवूहं ४७, चारं ४८, पडिचारं ४९, चक्कवूहं ५०, गैरुलवूहं ५१, सगडवूहं ५२, जुद्धं ५३, निजुद्धं ५४, जुद्धा तिजुद्धं ५५, अट्ठिजुद्धं ५६, मुट्ठिजुद्धं ५७, बाहुजुद्धं ५८, लयाजुद्धं ५९, ईत्थं ६०, छरुप्पवायं ६१, धणुव्वेयं ६२, हिरन्नपागं ६३, सुवण्णपागं ६४, सुत्तखेड्डुं ६५, वट्टखेडं ६६, नालियाखेड ६७, पत्तच्छेजं ६८, कडैच्छेजं ६९, सज्जीवं ७०, निज्जीवं ७१, सउणरुयमिति ७२ । ३८ १५ २० २१. तते णं से कलायरिए मेहं कुमारं लेहाइयाओ गणियष्पहाणाओ सउणरुतपज्जवसाणाओ बावन्तरिं कलाओ सुत्तओ य अत्थओ य करणओ य सेहावेति सिक्खावेति, सेहावेत्ता सिक्खावेत्ता अम्मपिऊणं उवणेति । [सू० २० १. वणयं च जे १ हे १ हेमू० ४ लासं० ३ ला १ ॥ २. महया इड्डीसक्कारसमुदएणं ति महत्या ऋदया एवं सत्कारेण पूजया समुदयेन च जनानामित्यर्थः " -- अटी० ॥ ३. मेहकु जे १ खं १ हे १, २ ॥ ४. हातीया' खं १ सं १ ला ३ ॥ ५. पालेयं खं १ हेमू० ४ ॥ ६. गीतिरियं हे २॥ ७. वन्नजुत्तिं हे २ ॥ ८. इस्थिल जे १ विना ॥ ९. गोलक्खणं हे १, २, ४ ॥ १०. कागणिलक्खणं ४१ मणिलक्खणं ४२ हे२ ॥ ११. कागिणि सं १ ला ३ ॥ १२. चत्थविज्जं जे १ ॥ १३. गरुड लों० ॥ १४. इसत्थं हे २ । १५ वट्टखेडुं सुत्तखेडुं जे १ ।। १६. खेड हे २ खं १ ।। १७. कंडगछेनं हे २ ॥ १८. लेहादीयाभो हे ४ सं १ ला ३ । लेहाईयाभो हे २ ॥ १९. पिणं हे १, २ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy