SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ पढमे अज्झयणे 'उक्खित्ते' तते णं सा धारिणी देवी ताहिं अंगपडिचारियाहिं अभितरियाहिं दासचेडियाहिं दोचंपि तचंपि एवं वुत्ता समाणी णो आढाति, णो परियाणति, अंगाढायमीणा अपरियाणमीणा तुसिणीया संचिट्ठति। . तते णं ताओ अंगपंडिचारियाओ दासचेडियाओ धारिणीए देवीए अणाढातिज्जमाणीओ अपरिजाणिज्जमाणीओ तहेव संभंताओ समाणीओ धारिणीए देवीए अंति- ५ याओ पडिनिक्खमंति, पडिनिक्खमित्ता जेणेव सेणिए राया तेणेव उवागच्छंति, उवागच्छित्ता करतलपरिग्गहियं जावं कट्ट जएणं विजएणं वद्धावेंति, वद्धावेत्ता एवं वदासी-एवं खलु सामी ! किं पि अन्न धारिणी देवी ओलुग्गा ओलुग्गसरीरा जाव अट्टज्झाणोवगया झियायति ।। ___ तते णं से सेणिए राया तासिं अंगपडियारियाणं अंतिए एयमहूँ सोचा १० णिसम्म तहेव संभंते समाणे सिग्धं तुरियं चवलं "वेइयं जेणेव धारिणी देवी तेणेव उवागच्छति, उवागच्छित्ती धारिणिं देवि ओलुग्गं ओलुग्गसरीरं जाव अट्टझाणोवगयं झियायमाणिं पासति, पासित्ता एवं वदासी-किण्णं तुमं देवाणुप्पिए ! ओलुग्गा ओलुग्गसरीरा जाव अट्टझाणोवगता झियायसि ? तते णं सा धारिणी देवी सेणिएणं रन्ना एवं वुत्ता समाणी णो औंढाइ णो परिजाणइ जाव तुसिणीया १५ संचिट्ठति, तते णं से सेणिए राया धारिणि देविं दोचं पि तचं पि एवं वदासीकिण्णं तुमं देवाणुप्पिए ! ओलुग्गा जाव झियायसि । तते णं सा धारिणी देवी सेणिएणं रन्ना दोचं पि तचं पि एवं वुत्ता समाणी १. हि य दास हे ४। ही य दास सं१॥ २. °चेडीहिं जे १ सं१॥ ३. °याणाति हे २ विना॥ ४. अणाढायमाणा अपरियाणमाणा हे२ विना। अणादायमाणी अपरियाणमाणी हे४॥ ५. अपरियायमाणा जे १ से १ लासं० २॥ ६. परिया' जे१। पडिचारीयामो दासचेडीयामो हे २। पडियारियामो य दासचेडीयामओ से १ हे ४॥ ७. रियाणिज' हे २॥ ८. जाव ति कटु जे १॥ ९. णिसम्मा हे २ सं १॥ १०. चवलं चेइयं जे १ हे २॥ ११. चेइयं पहारित्य गमणाए तए णं सेणिए राया जेणेव हे १ हेमू०४। “जेणेवेत्यादि, यत्र धारिणी देवी तत्रोपागच्छति स्म, आगत्य चावरुग्णादिविशेषणां धारिणीं देवीं पश्यति। वाचनान्तरे तु जेणेव धारिणी देवी तेणेव इत्यतः पहारेत्थ गमणाए इत्येतद् दृश्यते। तत्र पहारेत्य संप्रधारितवान् विकल्पितवानित्यर्थः, गमनाय गमनार्थम् । तथा तए णं सेणिए राया जेणेव धारिणी देवी तेणेव उवागच्छति २ पासइ ति पश्यति सामान्येन, ततोऽवरुग्णादिविशेषणां पश्यतीति"- अटी० ॥ १२ ° त्ता पापड णं धारिणि मोलुग्गसरीरं जाव अज्झाणोवगयं झियायमाणिं पासति हे १॥ १३. °माणी सं १ माणी जे१॥ १४. आढाति जाव तुसि हे २ ला १॥ १५. तुसिणिया हे २। तुसिणीए सं१ हे ४॥ १६. वयालि सं १ जे १ हे १, ४॥ १७. तुमं नास्ति हे २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy