SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ पढमे अज्झणे 'उक्खित्ते ' 'सेयणगं गंधहत्थिरयणं दुरूढाओ समाणीओ सकोरेंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं चंदप्पभ-वइर-वेरुलियविमलदंड - संख-कुंद - द गरैय- अमय - महिय - फेणपुंजसन्निगाँसचउमरवालवीजितंगीओ सेणिएणं रण्णा सद्धिं हत्थिखंधवरगतेणं पिट्ठतो पिट्ठतो समणुगच्छमाणीओ चाउरंगिणीए सेणाए महता हैयाणीएणं गयाणीएणं रहाणी एणं पायत्ताणीएणं संविडीए जाव निग्घोसणादितरवेणं रायगिहं नगरं सिंघाडग-तिग- चउक्क-चच्चर-चउम्मुह - महापह - पहेसु आसित्तसित्तसुँचियसंमज्जितोवलित्तं जव सुगंधवरगंधियं गंधवट्टिभूयं अवलोऍमाणीओ अवलोएमाणीओ णागरजणेणं अभिनंदिनमणीओ अभिनंदिनमाणीओ गेच्छलया रुक्ख गुम्म वल्लिगुच्छोच्छ इयं सुरम्मं "वैभारगिरिकडगपायमूलं सव्वतो समंता 'ओलोएमाणीओ ओलोएमाणीओ १. हे २ विना - सेयणयं गंध खं १ हे ३ । सेयणयगंध' अन्यत्र | सेणयगंध जे १ ला २ ॥ २. 'रययअमय° सं १ ॥ ३. 'गासोच' जे १ | 'गासेच' से १ ॥ ४. 'चामर' खं १ ला २, ३ ॥ " शङ्ख-कुन्द-दकरजोऽमृत मथित-फेन पुञ्जसन्निकाशाश्च ये चत्वारश्वमराः चामराणि, तद्वालैर्वीजितमङ्गं यासां तास्तथा । अयमेवार्थी वाचनान्तरे इत्थमधीतः - सेयवरचामरादिं उब्वमाणीहिं २ १ – अटी० ॥ ५. हयाणि सं १ जे १ ॥ ६. हे २ विना सव्विड्डीए सव्व जुईए जाव इति पाठः । सविडीए सव्वजत्तीए जाव खं १ । 'सव्व जुईए' इति पाठः अटी० कृतां समक्षं नासीदिति भाति, तथाहि – “सविडीए त्ति छत्रादिराजचिह्नरूपया, इह यावत्करणा देवं द्रष्टव्यम् - सव्वजुईए सर्वद्युत्या आभरणादिसम्बन्धिन्या, सर्वयुक्त्या वा उचितेष्टवस्तुघटना लक्षणया, सर्वबलेन सर्वसैन्येन सर्वादरेण सर्वोचिततत्कृत्य करणरूपेण, सर्वविभूत्या सर्वसम्पदा, सर्वविभूषया समस्तशोभया, सर्वसंभ्रमेण प्रमोदकृतौत्सुक्येन, सर्व पुष्पगन्धमाल्यालङ्कारेण, सर्वतूर्यशब्दसंनिनादेन तूर्यशब्दानां मीलनेन यः संगतो नितरां नादो महान् घोषस्तेनेत्यर्थः, अरुपेष्वपि ऋद्वयादिषु सर्वशब्दप्रवृत्तिर्दृष्टा, अत आह—महया इड्डीए महया जुईए जुत्तीए वा महया बलेणं महया समुदपणं वरतुरियजमगस मगप्पवाइएणं यमकसमकं युगपत् एतदेव विशेषेणाह - संख- पणव- पडछ भेरि-झलरि-खर मुहि- हुडुक्क-मुरव-मुइंग-दुंदुहिनिग्घोसनाइयरवेणं, तत्र शङ्खादीनां नितरां घोष निर्घोषो महाप्रयत्नोत्पादितः शब्दः, नादितं ध्वनिमात्रम्, एतद्द्वयलक्षणो यो वः स तथा तेन ” – अटी० ॥ ७ सुतिय खं १ । " शुचिकं पवित्रम् ” – अटी० ॥ ८. दृश्यतां पृ० १३ पं० १५ ॥ ९° माणीओ २ जा° जे १ सं १ लों० लासं० २ । 'माणीभो णा' अन्यत्र | अस्माभिरत्र जे १ प्रभृत्यनुसारेण अवलोएमाणीभो अवलोएमाणीओ इति पाठो निर्दिष्ट इति ध्येयम् ॥ १०. माणीभो २ गच्छ जे १ सं १ ला १, २, ३ | माणोभो गच्छ अन्यत्र । दृश्यतामुपरितनं टिप्पणम् ॥ ११. गुच्छ हेसं० ४ मु० । 'गच्छा वृन्ताकी प्रभृतीनाम् "-- अटी० ॥ १२. गुच्छाच्छ जे १ । “गुच्छाः पल्लव समूहाः, तैर्यत् भोच्छतियं ति अवच्छादितम् ” – अटी० ॥ १३. वेब्भार सं १ ला १, २, ३ है ४ । दृश्यतां पृ० २१ टि० १५ ।। १४. "सर्वतः समन्तात् आहिंडेज त्ति आहिण्डन्ते,... वाचनान्तरे तु ओलोएमाणीभो २ आहिंडमा " भो २ दो (डो जे १) हलं विजिति विनयन्ति अपनयन्तीत्यर्थः । तं जइ णं अहमवि मेहेसु अच्भुग्गरसु जाव डोहलं विणिजामि विनयेयमित्यर्थः । संगतश्चायं पाठ इति । " - अटी० ॥ १५. तो लोएमाणी तो २ आहिंडमाणीतो २ खं १ ॥ Jain Education International For Private & Personal Use Only २३ ५ www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy