SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ २० णायाधम्मकहंगसुत्ते पढमे सुयक्खंधे [सू० १३ तते णं सेणिए राया तेसिं सुमिणपाढगाणं अंतिए एयमढे सोचा णिसम्म हेद्वतुट्ठ जाव हियए करयल जाव एवं वयासी-एवमेयं देवाणुप्पिया ! जाव जण्णं तुब्भे वदह त्ति कट्टु तं सुमिणं सम्मं पंडिच्छति, पडिच्छित्ता ते सुमिणपाढए विपुलेणं असण-पाण-खादिम-सादिमेणं वत्थ-गंध-मल्लालंकारेण य सक्कारेति सम्माणेति, ५ सक्कारिता सम्माणित्ता विपुलं जीवियारिहं पीतिदाणं दलयति, दलइत्ता पडिविसब्जेति। तते णं से सेणिए राया सीहासणाओ अब्भुढेति, अब्भुट्ठत्ता जेणेव धारिणी देवी तेणेव उवागच्छति, उवागच्छित्ता धारिणिं देवि एवं वेदासी-एवं खलु देवाणुप्पिए! सुमिणसत्थंसि बायोलीसं सुमिणा, तीसं महासुमिणा, जाव भुजो भुजो अणुवृहति । तते णं धारिणी देवी सेणियस्स रण्णो अंतिए एयमढे सोचा १. णिसम्म हट्ट जीव हियया तं सुमिणं सम्मं पडिच्छति, पडिच्छित्ता जेणेव सए वासघरे तेणेव उवागच्छति, उवागच्छित्ता ण्हाया कयबलिकम्मा जवि विपुलाई जाव विहरति । १३ तते णं तीसे धारिणीए देवीए दोसु मासेसु "वीतिकंतेसु ततिए मासे वट्टमाणे तस्स गब्भस्स दोहलकालसमयंमि अयमेतारूवे अकालमेहेसु "दोहले १५ पाउब्भवित्था-धन्नाओ णं ताओ अम्मयाओ, संपुण्णाओ णं ताओ अम्मयाओ, कयत्थाओ "णं ताओ [अम्मयाओ], कयपुण्णाओ [णं ताओ अम्मयाओ], कयलक्खणाओ [णं ताओ अम्मयाओ], कयविहवाओ [णं ताओ अम्मयाओ], सुलद्धे 'णं तासिं माणुस्सए जम्मजीवियफले जाओ णं मेहेसु अब्भुग्गतेसु अब्भुज्जएसु १. णिसम्मा खं२॥ २. हट्ट जाव हियए खं१ हे १,२,३,४ ला१। हट्टतुट जाव हयहियए जे १ ॥३. वदासि खं १ हे १,३,४, ला १,२,३ सं १ ॥ ४. एवमेवं जे१ हे १॥ ५. सम्म परिच्छइ २ ता जे १ खं १ विना। सम्मं संपडिच्छति खं१। सम्म पडिच्छइ स २ त्ता जे१॥ जे १ अनुसारेण 'सम्म पडिच्छह, सम्म पडिच्छित्ता' इति सम्पूर्णः पाठः स्यात् ॥ ६. णेति २ त्ता प्रतिषु पाठः॥ ७. से नास्ति जे १ से १ ला ३ लामू०२॥ ८. धारिणीदेवी खं १ जे १ हेमू०४। धारिणीए देवीए हेसं० ४ । धारिणीदेवीए ला२। धारिणीदेवीं ला ३ ॥ ९. वदासि से १ ला ३ ख १ । १०. हे २ विना लीसं सुमिणा जाव एगं महासुमिणं जाव भुजो मु०। लीसं महासुमिणा जाव भुज्जो हे २ मु० विना । दृश्यतां पृ०१९पं०१॥ ११. दृश्यतां पृ०१०पं०६॥ १२. जाव विपुलाई विहरति खं१। दृश्यतां पृ०१७ पं०१७॥ १३. विति हे २ सं १ ला २,३ जे १॥ १४. °काले स० से १॥ १५. डोहले सं १ ला १, २, ३ हे २ अटी० । " डोहले पाउभवित्थ त्ति दोहदो मनोरथः प्रादुर्भूतवान् "-अटी० ॥ १६. तातो अम्मयातो खं १॥ १७. सपु मु०। "संपूर्णाः परिपूर्णा आदेयवस्तुभिः"-अटी०॥ १८. गं तामो हे४ मु. विना नास्ति। १९. णं नास्ति सं १ ला२,३ हे ४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy