SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १८ ५ याधम्मकहंगसुते पढमे सुयक्खंधे अप्पमहग्घाभरणा लां कय सरीरो हरियालियसिद्धत्ययकयमुद्धाणा संएहिं सएहिं गेहेहिंतो पडिणिक्खमंति, पडिणिक्खमित्ता रायगिहस्स मज्झंमज्झेणं जेणेव सेणियस्स रैण्णो भवणवडेंसगदुवारे तेणेव उवागच्छंति, एगतओ उवागच्छित्ता मिलायंति, मिलाइत्ता सेणियस्स रण्णो भवणवडेंसगदुवारेणं अणुपविसंति, अणुपविसित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव सेणिए राया तेणेव उवागच्छंति, उवागच्छित्ता सेणियं रायं जएणं विजएणं वद्धावेंति, सेणिएणं रण्णा अच्चियवंदिय-मणिय-पूइय-सक्कारिय-सम्माणिया समाणा पत्तेयं पत्तेयं पुण्वन्नत्थेसु भद्दासणेसु निसीयंति । तते णं सेणिए राया जवणियंतरियं धारिणिं देविं ठवेति, ठवेत्ता पुप्फफल१० पडिपुण्णहत्थे परेणं विणएणं ते सुमिणपांढए एवं वदासी - एवं खलु देवाणुप्पिया ! धारिणी देवी अज्ज तंसि तारिसगंसि सयणिज्जंसि जीव महासुमिणं पासित्ताणं पडिबुद्धा, तं एयस्स णं देवाणुप्पिया ! ओरालस्स जीव सस्सिरीयस्स महासुमिणस्स के मन्ने कलाणे फलवित्तिविसेसे भविस्सति ? | १५ १४ तणं ते सुमिणपाढगा सेणियस्स रण्णो अंतिए एयम सोच्चा णिसम्म हट्ठ जीव हियया तं सुमिणं सम्मं ओगिण्हंति, ओगिण्हित्ता ईहं अणुपविसंति, अणुपविसित्ता अन्नमन्नेण सद्धिं " संचालेंति, संचालित्ता तस्स सुमिणस्स लैद्धट्ठा पुच्छियट्ठा गहिया विणिच्छियट्ठा अभिगयट्ठा सेणियस्स रण्णो पुरतो सुमिणसत्थाई उच्चारेमाणा उच्चारेमाणा एवं वदासी - १. " हरितालिका दूर्वा सिद्धार्थकाश्च कृता मूर्धनि यैस्ते तथा । क्वचित् सिद्धत्थय हरियालियाकय मंगलमुद्धाणा एवं पाठः " --अटी० ।। २. सएहिं गेहिहिंतो सं १ का २ जे १ । सएहिं गिहिंतो ला ३ । “स्वकेभ्यः २ आत्मीयेभ्य इत्यर्थः " -- अटी० ॥ ३. रनो ला ३ विना नास्ति ॥ ४° गच्छ ते २ ताजे १ । एतदनुसारेण 'उवागच्छंति, तेणेव उवागच्छित्ता' इति सम्पूर्णः पाठोऽत्र ज्ञेयः ॥ ५. एगयओ मेलायंति २ त्ता जे १ से १ ला ३ । एगंतओ मिलायंति रहेमू० ४, एग मिर्लेति २ हे० ४। एगओ मिलति २ ला२ ॥ ६. पूइय-मानिय अटी० मु० । " अर्चिताः चर्चिताश्चन्दनादिना वन्दिताः सद्गुणोत्कीर्तनेन पूजिताः पुष्वैः, मानिताः दृष्टिप्रणामतः, सत्कारिताः फल-वस्त्रादिदानतः, सन्मानितास्तथाविधया प्रतिपत्या समाण त्ति सन्तः — अटी० ॥ ७. धारणि जे १ ॥ ८. सिमि खं १ हे २ ॥ ९. पाढते खं १ ।। १०. दृश्यतां पृ० ९ पं० ५ ॥ ११. दृश्यतां पृ० ११ पं०१० ।। १२. दृश्यतां पृ०१० पं०६ ।। १३. सम्म तोगेण्डंति २ खं १ ॥ १४. संचाए वि सं २त्ता जे १ । " संचालेति त्ति संचालयन्ति संचारयन्ति पर्यालोचयन्तीत्यर्थः ” —– अटी० ॥ १५. " लब्धार्थाः स्वतः, पृष्टार्थाः परस्परतः, गृहीतार्थाः पराभिप्रायग्रहणतः, तत एव विनिश्चितार्थाः, अत एव अभिगतार्था अवधारितार्था इत्यर्थः " - अटी० || Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy