SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ पढमं अज्झयणं 'उक्वित्ते' जोग-वग्गण-वामद्दण-मल्लर्जुज्झ-करणेहिं संते परिस्संते, सयपाग-सहस्सपागेहिं सुगंधवरतेलमादिएहिं पीणणिजेहिं दीवणिन्जेहिं दप्पणिज्जेहिं मैयणिन्जेहिं विहणिज्जेहिं सन्विदियगायपल्हायणिज्जेहिं अभंगेहिं अब्भंगिए समाणे, तेल्लचम्मंसि पडिपुण्णपाणिपायसुकुमालकोमलतलेहिं पुरिसेहिं छेएहिं दक्खेहिं पढेहिं कुसलेहिं मेहावीहिं . "णिउणेहिं णिउणसिप्पोवगतेहिं जियपरिस्समेहिं अभंगणपरिमद्दणुवलणकरण- ५ गुणणिम्माएहिं अट्ठिसुहाए मंससुहाए तैयसुहाए रोमसुहाए चउबिहाए संवाहणाए संवाहिए समाणे अवगयपरिस्समे गरिंदे अट्टणसालातो पडिणिक्खमति, पंडिणिक्खमित्ता जेणेव मजणघरे तेणेव उवागच्छति, उवागच्छित्ता मजणघरं अणुपविसति, अणुपविसित्ता सैमत्तजालाभिरामे विचित्तमणिरयणकोट्टिमतले रमणिजे हाणमंडवंसि णाणामणिरयणभत्तिचित्तंसि 'हाणपीढंसि सुहणिसण्णे १० मुँहोदगेहिं गंधोदगेहिं पुप्फोदगेहिं सुद्धोदएहि ये पुणो पुणो कलाणगपवरमजणविहीए मजिए, तत्थ कोउयसतेहिं बहुविहेहिं कल्लाणपवरमजणावसाणे पम्हलसुकुमालगंधकाँसाइलहियंगे, अँहतसुमहग्घदूसरयणसुसंवुते सरससुरभि १. जुद्ध ला १। युद्ध जे १।। २. महणिज्जेहिं सं १ ला३ जे १ हे २। “मदनीयैः मन्मथवर्द्धनैः" अटी०॥ ३. वीह से १ ला३। विहला २। 'बृहणीयैर्मीसोपचयकारिभिः"अटी०॥ ४. कुसलेहिं पठेहिं मेहावीनिउणसिप्पोवगएहि सं १ला ३। "छेकैः अवसरशैद्विसप्ततिकलापण्डितैरिति च वृद्धाः, दक्षैः कार्याणामविलम्बितकारिभिः, प्रष्ठः वाग्मिभिरिति वृद्धव्याख्या, अथवा प्रष्ठैः अग्रगामिभिः, कुशलैः साधुभिः संबाधनाकर्मणि,...व्याख्यान्तरं तु छेकैः प्रयोगज्ञैः, दक्षः शीघ्रकारिभिः, पढेहि ति प्राप्तारधिकृतकर्मणि निष्ठां गतैः, कुशलैरालोचितकारिभिः"अटी० ॥ ५. णिउणेहिं नास्ति जे १। "निपुणैः उपायारम्भिभिः, निपुणशिल्पोपगतैः सूक्ष्मशिल्पसमन्वितैरिति"-अटी० ॥ ६. वणजे १ लो। "अभ्यङ्गन-परिमर्दनोद्वलनानां करणे ये गुणास्तेषु निर्मातैः"-अटी० ॥ ७. °णिम्माइएहिं सं १ ला २,३॥ ८. तयासु हे २ ला १ लासं०२ हेसं०४॥ ९.२ त्ता सं १ ला २, ३ विना। भ२ त्ता सं१ ला २,३। एतदनुसारेण भट्टणसालातो पडिणिक्खमित्ता इति सम्पूर्णः पाठोऽत्र ।। १०. उ २ मजणघरं खं १ हे२। उवागच्छेत्ता मजणघरे सं १ ला२॥ ११. "समंतजालाभिरामे त्ति समन्तात् सर्वतो जालकैर्विच्छित्तिछिद्रवद्गहावयवविशेषैरभिरामो रम्यो यः स्नानमण्डपः स तथा, पाठान्तरे समत्तजालाभिरामे तत्र समस्तो जालकैरभिरामो यः स तथा, पाठान्तरेण समुत्तजालाभिरामे सह मुक्ताबालयों वर्ततेऽभिरामश्च स तथा, तत्र"-अटी०।। १२. पहाणा सं १ ॥ १३. सुहोदगगंधोदगेहिं पुप्फो से १ ला ३। सुहोदएहिं पुप्फोदएहिं गंधोदएहिं हे ३, ४। "शुभोदक पवित्रस्थानाहृतैः, गन्धोदक भीखण्डादिमित्रैः, पुष्पोदकैः पुष्परसमित्रैः, शुद्धोदकैश्च स्वाभाविकैः" -अटी०॥ १४. य नास्ति खं १ से १ ला २, ३॥ १५. कोउगस सं १ ला ३॥ १६. °णगप मु०॥ १७. कासाइयलू ला २। कासायलू ला ३। कासाईयलू मु० । “ पम्हलेत्यादि, पक्ष्मका पक्ष्मवती, अत एव सुकुमाला गन्धप्रधाना काषायिका कषायरक्ता साटिका, तया लूषितमहं यस्य स तथा"-अटी० ॥ १८. अणहय से १ लामू०३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy