SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १२८ सूत्राङ्काः ९६-१०४ ९६ ९७ ९८-१०० १०१-१०४ १०५ १०६ १०६-११२ ११२ - ११७ ११६-१२२ १२२-१२३ १२४-१२५ १२६-१२७ १२८-१३० १३ १३२-१३५ Jain Education International ज्ञाताधर्मकथाङ्गसूत्रस्य विषयानुक्रमः विषयः चतुर्दशमध्ययनं 'तेतली ' तेतलिपुरे नगरे कनकस्थस्य राज्ञोऽमात्यः तेतलिपुत्रः कलादपुत्रों पोहिलां परिणीतवान् कनकरथो राजा राज्यासक्तः स्वपुत्रान् जातान् जातान् व्यङ्गन्यति स्म, ततो राज्ञ्य गुप्तरीत्या तेतलिपुत्राय स्वपुत्रदानम्, कनकध्वज इति नामकरणम् तेतलिपुत्रस्य पोहिलायां विरक्तत्वात् पोट्टिलायाः प्रव्रज्या कनकध्वजस्य राज्याभिषेक:, पोट्टिलादेवेन कृतः तेतलिपुत्रस्य प्रतिबोधः प्रव्रज्या, मोक्षगमनं च पञ्चदशमध्ययनं 'नंदिफले ' नन्दि फलमूल- कन्दादित्यागवत् कामगुणानां परिहार एव श्रेयानिति प्रतिपादनम् |, धनसार्थवाहस्य प्रव्रज्या, देवलोकगमनम्, मोक्षगामित्वं च षोडशमध्ययनम् 'अवर कंका' द्रौपद्याः पूर्वभवाः, मुनये कटुतुम्बीदानाद् यानि यानि दुःखानि पूर्वभवेषु द्रौपद्या अनुभूतानि तेषां त्रिस्तरेण वर्णनम् सुकुमारिकाभवे प्रव्रज्यां गृहीत्वा भोगाय कृतं निदानम् द्रुपदराजगृहे जन्म, द्रौपदीति नामकरणम्, द्रौपद्याः स्वयंवरः, पञ्चानां पाण्डवानां वरणम् असत्कारात् कुपितेन नारदेन धातकीखण्डनृपाय पद्मनाभाय द्रौपदीलावण्यादिकथनम्, पद्मनाभेन द्रौपद्या अपहरणम् 'धातकीखण्डं गत्वा युद्धं कृत्वा द्रौपद्याः प्रत्यानयनम् प्रत्यानयनकाले नौकाया अप्रत्यावर्तनात् कुपितेन कृष्णेन पाण्डवानां निर्विषयत्वाज्ञापनम्, बहुधा विनयनानन्तरं कृष्णसम्मत्या पाण्डुमथुरां दक्षिणदेशे निवेश्य तत्र पाण्डवानां वसनम् स्थविरेो धर्मं श्रुत्वा द्रौपद्या सह पाण्डवानां प्रव्रज्या, सौराष्ट्रेषु आगम्य शत्रुञ्ज पर्वतेऽनशनं स्त्रीकृत्य पाण्डवानां मुक्तिः द्रौपद्या देवलोकगमनं मुक्तिगामित्वं च सहदशमध्ययनम् ' आइण्णे' कीवोदाहरणद्वारा विषयगृद्धित्यागोपदेशः For Private & Personal Use Only पृष्ठाङ्काः २३६-२५० २३६-२३८ २३८-२४० २४०-२४४ २४४-२५० २५१-२५५ २५१-३२० २५६-२७३ २७३ - २७९ २७९-२९३ २९३ - २९८ २९८-३१३ ३१३-३१६ ३१६-३२० ३२० ३२१-३.३ www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy