SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ सु० ७५-१०३] समोसरणगएसु जीवाईसु भवसिद्धियन्ताइपरूवणा वि भाणियव्वा, नवरं मणपज्जवनाणी नोसन्नोव उत्ता य ज सम्मद्दिट्ठी तिरिक्खजोणिया तव भाणियव्वा । ९२. अलेस्सा, केवलनाणी, अवेदका, अकसायी, अजोगी य, एए न एगं पि आउयं पकारेंति जहा ओहिया जीवा, सेसं तहेव । ९३. वाणमंतर - जोतिसिय-वेमाणिया जहा असुर कुमारा । [सु. ९४ - १२५. किरियावाइ आइचउच्चि इसम सरणगएसु जीव- चउवीसइदंडएस एकारसठाणेहिं भवसिद्धियत्त अभवसिद्धियत्तपरूषणं] ९४. किरियावादी णं भंते ! जीवा किं भवसिद्धीया, अभवसिद्धीया ? गोयमा ! भवसिद्धीया, नो अभवसिद्धीया । ९५. अकिरियावादी णं भंते! जीवा किं भवसिद्धीया० पुच्छा । १० गोयमा ! भवसिद्धीया वि, अभवसिद्धीया वि । ९६. एवं अन्नाणियवादी वि, वेणइयवादी वि । ९७. सलेस्सा णं भंते! जीवा किरियावादी किं भव० पुच्छा । गोयमा !भवसिद्धीया, नो अभवसिद्धीया । ९८. सलेस्सा णं भंते ! जीवा अकिरियावादी किं भव० पुच्छा । गोयमा ! १५ भवसिद्धीया वि, अभवसिद्धीया वि । ९९. एवं अन्नाणियवादी वि, वेणइयवादी वि, जहा - सलेस्सा | १००. एवं जाव सुक्कलेस्सा । १०१. अलेस्सा णं भंते! जीवा किरियावादी किं भव० पुच्छा | गोयमा ! भवसिद्धीया, नो अभवसिद्धीया । १०२. एवं एएणं अभिलावेणं कण्हपक्खिया तिसु वि समोसरणेसु १०९९ भयणाए । १०३. सुक्कपक्खिया : चतुसु वि समोसरणेसु भवसिद्धीया, अभवसिद्धीया । १. भलेस्ले जे० जं० ॥ २. अवेद्ग जे० । अवेदक जं० ला ४॥ Jain Education International For Private & Personal Use Only २० www.jainelibrary.org
SR No.001020
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1982
Total Pages556
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy