SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ विवाहपण्णन्तिसुतं २७. जहा नेरतिया एवं जाव थणियकुमारा । २८. पुढविकाइया णं भते ! किं किरियवादी० पुच्छा । गोयमा ! नो किरियावादी, अकिरियावादी वि, अन्नाणियवादी वि, नो वेणइयवादी । एवं पुढविकाइयाणं जं अत्थि तत्थ सव्वत्थ वि एयाई दो मज्झिलाई समोसरणाई ५ जाव अणागारोवउत्त त्ति । १०९४ १० २० २९. एवं जाव चउरिंदियाणं, सव्वाणेसु एयाइं चैव मज्झिलगाई दो समोसरणाई | सम्मत्त-नाणेहि वि एयाणि चैव मझिलगाई दो समोसरणाइं । ३०. पंचेंदियतिरिक्ख जोगिया जहा जीवा, नवरं जं अत्थि तं भाणियव्वं । ३१. मणुस्सा जहा जीवा तहेव निरवसेसं । ३२. वाणमंतर - जोतिसिय-वेमाणिया जहा असुरकुमारा । [सु. ३३ - ६४ किरियाव|इआइचउब्विहसमो सरणगरसु जीवेसु एकार सठाणेहिं आउयबंधपरूषणं ] ३३. [१] किरियावादी णं भंते! जीवा किं मेरतियाउयं पकरेंति, तिरिक्खजोणियाउयं पकरेंति, मणुस्साउयं पकरेंति, देवाउयं पकरेंति ? गोयमा ! १५ नो नेरतियाउयं पकेरेंति, नो तिरिक्खजोणियाउयं पकरेंति, मणुस्साउयं पि पकरेंति, देवाउयं पिपकरेंति । [ स०.३० उ० १ [२] जति देवाउयं पकरेंति किं भवणवासिदेवाउयं पकरेंति, जाव वेमाणियदेवाउयं पकरेंति ? गोयमा ! नो भवणवासिदेवाउयं पकरेंति, नो वाणमंतरदेवा उयं पकरेंति, नो जोतिसियदेवाउयं पकरेंति, वेमाणियदेवाउयं पकरेंति । ३४. अकरियावाई णं भंते! जीवा किं नेरतियाउयं पकरेंति, तिरिक्खजोणियाउयं ० पुच्छा । गोयमा ! नेरइयाउयं पि पकरेंति, जाव देवाउयं पि पकरेंति । १. " नो किरियावाइ त्ति मिथ्यादृष्टित्वात् तेषाम् । अक्रियावादिनोऽज्ञानिकवादिनश्च ते भवन्ति । वादाभावेऽपि तद्वादयोग्यजीव परिणामसद्भावात् । वैनयिकवादिनस्तु ते न भवन्ति तथाविधपरिणामाभावात् " अवृ० ॥ २. अणगा जे० जं० ॥ ३. " ननु द्वीन्द्रियादीनां सासादनभावेन सम्यक्त्वं ज्ञानं चेष्यते, तत्र क्रियावादित्वं युक्तम्, तत्स्वभावत्वात् । इत्याशङ्कयाह-सम्मत्त नाणेहि वीत्यादि, क्रियावाद - विनयवादौ हि विशिष्टतरे सम्यक्त्वादिपरिणामे स्थाताम्, न सासादनरूपे इति भावः ” अषृ० ॥ " Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001020
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1982
Total Pages556
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy