SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ सु० १-१०] रासी जुम्मकडजुम्मेसु दंडपसु उववायाइपरूवणं ११७३ [२] जं समयं कडजुम्मा तं समयं दीवरजुम्मा, जं समयं दवरजुम्मा तं समयं कडजुम्मा १ नो इणट्ठे समट्ठे । [३] जं समयं कडजुम्मा तं समयं कलियोगा, जं समयं कलियोगा तं समयं कडजुम्मा ? णो इणट्ठे समट्ठे । ६. ते णं भंते! जीवा कैहं उववज्रंति ? गोयमा ! से जहानामए पवए ५ पवमाणे एवं जहा उववायसए (स० २५ उ० ८ सु० २-८) जाव नो परप्पयोगेणं उववज्जंति । ७. [१] ते णं भंते! जीवा किं औयजसेणं उववज्जंति, आयअजसेणं उववज्जंति ? गोयमा ! नो आयजसेणं उववज्जंति, आयअजसेणं उववज्जंति । [२] जति आयअजसेणं उववजंति किं आयजसं उवजीवंति, १० आयअजसं उवजीवंति ? गोयमा ! नो औयजसं उवजीवंति, आयअजसं उवजीवंति । [३] जति आयअजसं उवजीवंति किं सलेस्सा, अलेस्सा ? गोयमा ! सलेस्सा, नो अलेस्सा। [४] जति सलेस्सा किं सकिरिया, अकिरिया ? गोयमा ! सकिरिया, नो अकिरिया । [५] जति सकिरिया तेणेव भवग्गहणेणं सिज्झंति जाव अंतं करेंति ? णो इट्ठे समट्ठे । ८. रासीजुम्मकडजुम्मअसुरकुमारा णं भंते! कओ उववज्रंति ? जहेव रतिया तदेव निरवसेसं । ९. एवं जाव पंचेंर्दियतिरिक्खजोणिया, नवरं वणस्सतिकाइया जाव असंखेज्जा वा, अनंता वा उववज्जंति । सेसं एवं चैव । १०. [१] मणुस्सा वि एवं चेव जाव नो आयजसेणं उववजंति, आयअजसेणं उववजंति । १. वायरजु जे० । बादरजु ला ४ || यशोहेतुत्वाद् यशः- संयमः, आत्मयश, उपजीवन्ति - आश्रयन्ति विदधतीत्यर्थः । सर्वेषामप्यविरतत्वादिति " अनु० ॥ Jain Education International ३. आत्मनः सबन्धि यशः, २. कहिं मु० ॥ तेन " अवृ० ॥ ४. 'आत्मयशः - आत्मसंयमम्, इह च सर्वेषामेव आत्मायशसैवोत्पत्तिः, उत्पत्तौ For Private & Personal Use Only 66 १५ २० www.jainelibrary.org
SR No.001020
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1982
Total Pages556
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy