SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ एगचत्तालीसइमं सयं-रासीजुम्मसयं [पढमो उद्देसओ] [सु. १. रासीजुम्मभेयचउकं] १. [१] कति णं भंते! रासीजुम्मा पन्नत्ता ? गोयमा! चत्तारि रासीजुम्मा पन्नत्ता, तं जहा—कडजुम्मे जाव कलियोगे। [२] से केण?णं मंते! एवं वुच्चइ-चत्तारि रासीजुम्मा पन्नता तं जहा जाव कलियोगे? गोयमा! जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे चउपज्जवसिए से तं रासीजुम्मकडजुम्मे, एवं जाव जे णं रासी चउक्कएणं अवहारेणं० एग पज्जवसिए से तं रासीजुम्मकलियोगे, सेतेणटेणं जाव कलियोगे। ५ [सु. २-११. रासीजुम्मडकजुम्मेसु चउवीसइदंडएसु विविहा उववायाइवत्तव्वया] २. रासीजुम्मकडजुम्मनेरतिया णं भंते! कतो उववनंति ? उववातो जहा वकंतीए। ३. ते णं भते! जीवा एगसमएणं केवतिया उववनंति ? गोयमा ! चत्तारि वा, अट्ठ वा, बारस वा, सोलस वा, संखेज्जा वा, असंखेजा वा १५ उववति। ४. ते णं भंते! जीवा किं संतरं उववजंति, निरंतरं उववज्जति ? गोयमा! संतरं पिउववनंति, निरंतरं पिउववति। संतरं उववजमाणा जहन्नेणं एवं समयं, उक्कोसेणं असंखेने समये अंतरं कट्ट उववजंति; निरंतर उववजमाणा जहन्नेणं दो समया, उक्कोसेणं असंखेजा समया अणुसमयं अविरहियं २० निरंतरं उववजंति। ५. [१] ते णं भंते ! जीवा जं समयं कडजुम्मा तं समयं तेयोगा, जं समयं तेयोगा तं समयं कडजुम्मा १ णो इणढे समटे । १. दृश्यता श्रीमहावीरजैनविद्यालयप्रकाशिते ‘पग्णवणासुतं भाग १' ग्रन्थे, पृ० १६९-७४, सू०६३९-४७॥ २, असंखेजा समया अंला ४ मु०॥ ३. “अणुसमयमित्यादि पदत्रयमेकार्थम्" भवृ०॥ ११७२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001020
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1982
Total Pages556
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy